कुक्कुर

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /kʊk.kʊɾ/, [kʊk̚.kʊɾ]

Noun[edit]

कुक्कुर (kukkurm

  1. dog

Declension[edit]

References[edit]

Nepali[edit]

Pronunciation[edit]

Noun[edit]

कुक्कुर (kukkura)

  1. Pronunciation spelling of कुकुर (kukura).

Sanskrit[edit]

Alternative forms[edit]

Alternative scripts[edit]

Etymology[edit]

Onomatopoeic. Compare Ashokan Prakrit *𑀓𑀼𑀢𑁆𑀢 (*kutta).

Pronunciation[edit]

Noun[edit]

कुक्कुर (kukkura) stemm

  1. a dog
    Synonyms: श्वन् (śvan), शुनक (śunaka), भषक (bhaṣaka)
  2. (vulgar) a base man, lowly man

Declension[edit]

Masculine a-stem declension of कुक्कुर (kukkura)
Singular Dual Plural
Nominative कुक्कुरः
kukkuraḥ
कुक्कुरौ / कुक्कुरा¹
kukkurau / kukkurā¹
कुक्कुराः / कुक्कुरासः¹
kukkurāḥ / kukkurāsaḥ¹
Vocative कुक्कुर
kukkura
कुक्कुरौ / कुक्कुरा¹
kukkurau / kukkurā¹
कुक्कुराः / कुक्कुरासः¹
kukkurāḥ / kukkurāsaḥ¹
Accusative कुक्कुरम्
kukkuram
कुक्कुरौ / कुक्कुरा¹
kukkurau / kukkurā¹
कुक्कुरान्
kukkurān
Instrumental कुक्कुरेण
kukkureṇa
कुक्कुराभ्याम्
kukkurābhyām
कुक्कुरैः / कुक्कुरेभिः¹
kukkuraiḥ / kukkurebhiḥ¹
Dative कुक्कुराय
kukkurāya
कुक्कुराभ्याम्
kukkurābhyām
कुक्कुरेभ्यः
kukkurebhyaḥ
Ablative कुक्कुरात्
kukkurāt
कुक्कुराभ्याम्
kukkurābhyām
कुक्कुरेभ्यः
kukkurebhyaḥ
Genitive कुक्कुरस्य
kukkurasya
कुक्कुरयोः
kukkurayoḥ
कुक्कुराणाम्
kukkurāṇām
Locative कुक्कुरे
kukkure
कुक्कुरयोः
kukkurayoḥ
कुक्कुरेषु
kukkureṣu
Notes
  • ¹Vedic

Descendants[edit]

References[edit]