कुञ्जर

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation[edit]

Noun[edit]

कुञ्जर (kuñjara) stemm

  1. an elephant
    Synonyms: गज (gaja), हस्तिन् (hastin), मतङ्ग (mataṅga)
    अश्वत्थामा हतो, नरो वा कुञ्जरो वा
    aśvatthāmā hato, naro vā kuñjaro
    Ashwatthama has been slain, it could be either the human or the elephant
  2. anything pre-eminent in its kind

Declension[edit]

Masculine a-stem declension of कुञ्जर (kuñjara)
Singular Dual Plural
Nominative कुञ्जरः
kuñjaraḥ
कुञ्जरौ / कुञ्जरा¹
kuñjarau / kuñjarā¹
कुञ्जराः / कुञ्जरासः¹
kuñjarāḥ / kuñjarāsaḥ¹
Vocative कुञ्जर
kuñjara
कुञ्जरौ / कुञ्जरा¹
kuñjarau / kuñjarā¹
कुञ्जराः / कुञ्जरासः¹
kuñjarāḥ / kuñjarāsaḥ¹
Accusative कुञ्जरम्
kuñjaram
कुञ्जरौ / कुञ्जरा¹
kuñjarau / kuñjarā¹
कुञ्जरान्
kuñjarān
Instrumental कुञ्जरेण
kuñjareṇa
कुञ्जराभ्याम्
kuñjarābhyām
कुञ्जरैः / कुञ्जरेभिः¹
kuñjaraiḥ / kuñjarebhiḥ¹
Dative कुञ्जराय
kuñjarāya
कुञ्जराभ्याम्
kuñjarābhyām
कुञ्जरेभ्यः
kuñjarebhyaḥ
Ablative कुञ्जरात्
kuñjarāt
कुञ्जराभ्याम्
kuñjarābhyām
कुञ्जरेभ्यः
kuñjarebhyaḥ
Genitive कुञ्जरस्य
kuñjarasya
कुञ्जरयोः
kuñjarayoḥ
कुञ्जराणाम्
kuñjarāṇām
Locative कुञ्जरे
kuñjare
कुञ्जरयोः
kuñjarayoḥ
कुञ्जरेषु
kuñjareṣu
Notes
  • ¹Vedic

Descendants[edit]

  • Pali: kuñjara
  • Telugu: కుంజరము (kuñjaramu)