कुलाल

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Noun[edit]

कुलाल (kulāla) stemm

  1. a potter

Declension[edit]

Masculine a-stem declension of कुलाल (kulāla)
Singular Dual Plural
Nominative कुलालः
kulālaḥ
कुलालौ / कुलाला¹
kulālau / kulālā¹
कुलालाः / कुलालासः¹
kulālāḥ / kulālāsaḥ¹
Vocative कुलाल
kulāla
कुलालौ / कुलाला¹
kulālau / kulālā¹
कुलालाः / कुलालासः¹
kulālāḥ / kulālāsaḥ¹
Accusative कुलालम्
kulālam
कुलालौ / कुलाला¹
kulālau / kulālā¹
कुलालान्
kulālān
Instrumental कुलालेन
kulālena
कुलालाभ्याम्
kulālābhyām
कुलालैः / कुलालेभिः¹
kulālaiḥ / kulālebhiḥ¹
Dative कुलालाय
kulālāya
कुलालाभ्याम्
kulālābhyām
कुलालेभ्यः
kulālebhyaḥ
Ablative कुलालात्
kulālāt
कुलालाभ्याम्
kulālābhyām
कुलालेभ्यः
kulālebhyaḥ
Genitive कुलालस्य
kulālasya
कुलालयोः
kulālayoḥ
कुलालानाम्
kulālānām
Locative कुलाले
kulāle
कुलालयोः
kulālayoḥ
कुलालेषु
kulāleṣu
Notes
  • ¹Vedic

Descendants[edit]

  • Kashmiri: کرٛال (krāl, potter)