केवल

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

Borrowed from Sanskrit केवल (kévala).

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /keː.ʋəl/, [keː.ʋɐl]

Adjective[edit]

केवल (keval) (indeclinable, Urdu spelling کیول)

  1. sole
  2. one and only

Adverb[edit]

केवल (keval) (Urdu spelling کیول)

  1. only
  2. solely
  3. merely

Synonyms[edit]

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

Inherited from Proto-Indo-Aryan *káywalas, from Proto-Indo-Iranian *káywalas, perhaps from Proto-Indo-European *kéywelos (alone); compare Latin *cael, caelebs (single, unmarried).

Pronunciation[edit]

Adverb[edit]

केवल (kévala)

  1. entirely, wholly, absolutely
  2. but
  3. certainly, decidedly

Adjective[edit]

केवल (kévala) stem

  1. exclusively one’s one
  2. sole, alone, unmingled, excluding others
  3. not connected with anything else, isolated, abstract, absolute
  4. simple, pure, uncompounded, unmingled
  5. entire, whole, all
  6. selfish, envious

Declension[edit]

Masculine a-stem declension of केवल (kévala)
Singular Dual Plural
Nominative केवलः
kévalaḥ
केवलौ / केवला¹
kévalau / kévalā¹
केवलाः / केवलासः¹
kévalāḥ / kévalāsaḥ¹
Vocative केवल
kévala
केवलौ / केवला¹
kévalau / kévalā¹
केवलाः / केवलासः¹
kévalāḥ / kévalāsaḥ¹
Accusative केवलम्
kévalam
केवलौ / केवला¹
kévalau / kévalā¹
केवलान्
kévalān
Instrumental केवलेन
kévalena
केवलाभ्याम्
kévalābhyām
केवलैः / केवलेभिः¹
kévalaiḥ / kévalebhiḥ¹
Dative केवलाय
kévalāya
केवलाभ्याम्
kévalābhyām
केवलेभ्यः
kévalebhyaḥ
Ablative केवलात्
kévalāt
केवलाभ्याम्
kévalābhyām
केवलेभ्यः
kévalebhyaḥ
Genitive केवलस्य
kévalasya
केवलयोः
kévalayoḥ
केवलानाम्
kévalānām
Locative केवले
kévale
केवलयोः
kévalayoḥ
केवलेषु
kévaleṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of केवला (kévalā)
Singular Dual Plural
Nominative केवला
kévalā
केवले
kévale
केवलाः
kévalāḥ
Vocative केवले
kévale
केवले
kévale
केवलाः
kévalāḥ
Accusative केवलाम्
kévalām
केवले
kévale
केवलाः
kévalāḥ
Instrumental केवलया / केवला¹
kévalayā / kévalā¹
केवलाभ्याम्
kévalābhyām
केवलाभिः
kévalābhiḥ
Dative केवलायै
kévalāyai
केवलाभ्याम्
kévalābhyām
केवलाभ्यः
kévalābhyaḥ
Ablative केवलायाः / केवलायै²
kévalāyāḥ / kévalāyai²
केवलाभ्याम्
kévalābhyām
केवलाभ्यः
kévalābhyaḥ
Genitive केवलायाः / केवलायै²
kévalāyāḥ / kévalāyai²
केवलयोः
kévalayoḥ
केवलानाम्
kévalānām
Locative केवलायाम्
kévalāyām
केवलयोः
kévalayoḥ
केवलासु
kévalāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of केवल (kévala)
Singular Dual Plural
Nominative केवलम्
kévalam
केवले
kévale
केवलानि / केवला¹
kévalāni / kévalā¹
Vocative केवल
kévala
केवले
kévale
केवलानि / केवला¹
kévalāni / kévalā¹
Accusative केवलम्
kévalam
केवले
kévale
केवलानि / केवला¹
kévalāni / kévalā¹
Instrumental केवलेन
kévalena
केवलाभ्याम्
kévalābhyām
केवलैः / केवलेभिः¹
kévalaiḥ / kévalebhiḥ¹
Dative केवलाय
kévalāya
केवलाभ्याम्
kévalābhyām
केवलेभ्यः
kévalebhyaḥ
Ablative केवलात्
kévalāt
केवलाभ्याम्
kévalābhyām
केवलेभ्यः
kévalebhyaḥ
Genitive केवलस्य
kévalasya
केवलयोः
kévalayoḥ
केवलानाम्
kévalānām
Locative केवले
kévale
केवलयोः
kévalayoḥ
केवलेषु
kévaleṣu
Notes
  • ¹Vedic

Noun[edit]

केवल (kévala) stemm

  1. a dancer, tumbler
  2. name of a prince
  3. name of a locality

Declension[edit]

Masculine a-stem declension of केवल (kevala)
Singular Dual Plural
Nominative केवलः
kevalaḥ
केवलौ / केवला¹
kevalau / kevalā¹
केवलाः / केवलासः¹
kevalāḥ / kevalāsaḥ¹
Vocative केवल
kevala
केवलौ / केवला¹
kevalau / kevalā¹
केवलाः / केवलासः¹
kevalāḥ / kevalāsaḥ¹
Accusative केवलम्
kevalam
केवलौ / केवला¹
kevalau / kevalā¹
केवलान्
kevalān
Instrumental केवलेन
kevalena
केवलाभ्याम्
kevalābhyām
केवलैः / केवलेभिः¹
kevalaiḥ / kevalebhiḥ¹
Dative केवलाय
kevalāya
केवलाभ्याम्
kevalābhyām
केवलेभ्यः
kevalebhyaḥ
Ablative केवलात्
kevalāt
केवलाभ्याम्
kevalābhyām
केवलेभ्यः
kevalebhyaḥ
Genitive केवलस्य
kevalasya
केवलयोः
kevalayoḥ
केवलानाम्
kevalānām
Locative केवले
kevale
केवलयोः
kevalayoḥ
केवलेषु
kevaleṣu
Notes
  • ¹Vedic

Noun[edit]

केवल (kévala) stemn

  1. the doctrine of the absolute unity of spirit
  2. the highest possible knowledge
  3. Kerala

Declension[edit]

Neuter a-stem declension of केवल (kevala)
Singular Dual Plural
Nominative केवलम्
kevalam
केवले
kevale
केवलानि / केवला¹
kevalāni / kevalā¹
Vocative केवल
kevala
केवले
kevale
केवलानि / केवला¹
kevalāni / kevalā¹
Accusative केवलम्
kevalam
केवले
kevale
केवलानि / केवला¹
kevalāni / kevalā¹
Instrumental केवलेन
kevalena
केवलाभ्याम्
kevalābhyām
केवलैः / केवलेभिः¹
kevalaiḥ / kevalebhiḥ¹
Dative केवलाय
kevalāya
केवलाभ्याम्
kevalābhyām
केवलेभ्यः
kevalebhyaḥ
Ablative केवलात्
kevalāt
केवलाभ्याम्
kevalābhyām
केवलेभ्यः
kevalebhyaḥ
Genitive केवलस्य
kevalasya
केवलयोः
kevalayoḥ
केवलानाम्
kevalānām
Locative केवले
kevale
केवलयोः
kevalayoḥ
केवलेषु
kevaleṣu
Notes
  • ¹Vedic

Descendants[edit]

References[edit]

  • Monier Williams (1899) “केवल”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, pages 309/1, 310/1.
  • Mayrhofer, Manfred (1992) Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume 1, Heidelberg: Carl Winter Universitätsverlag, page 400
  • Turner, Ralph Lilley (1969–1985) “kḗvala”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press