क्याकु

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

Unknown; the unusual structure of the term (with rare initial ky-) suggests a (Dravidian?) substrate borrowing. Compare Nepali च्याउ (cyāu, mushroom), as well as Proto-Dravidian *kāy "seed; unripe fruit".[1]

Pronunciation[edit]

Noun[edit]

क्याकु (kyāku) stemn

  1. fungus

Declension[edit]

Neuter u-stem declension of क्याकु (kyāku)
Singular Dual Plural
Nominative क्याकु
kyāku
क्याकुनी
kyākunī
क्याकूनि / क्याकु¹ / क्याकू¹
kyākūni / kyāku¹ / kyākū¹
Vocative क्याकु / क्याको
kyāku / kyāko
क्याकुनी
kyākunī
क्याकूनि / क्याकु¹ / क्याकू¹
kyākūni / kyāku¹ / kyākū¹
Accusative क्याकु
kyāku
क्याकुनी
kyākunī
क्याकूनि / क्याकु¹ / क्याकू¹
kyākūni / kyāku¹ / kyākū¹
Instrumental क्याकुना / क्याक्वा¹
kyākunā / kyākvā¹
क्याकुभ्याम्
kyākubhyām
क्याकुभिः
kyākubhiḥ
Dative क्याकुने / क्याकवे¹ / क्याक्वे¹
kyākune / kyākave¹ / kyākve¹
क्याकुभ्याम्
kyākubhyām
क्याकुभ्यः
kyākubhyaḥ
Ablative क्याकुनः / क्याकोः¹ / क्याक्वः¹
kyākunaḥ / kyākoḥ¹ / kyākvaḥ¹
क्याकुभ्याम्
kyākubhyām
क्याकुभ्यः
kyākubhyaḥ
Genitive क्याकुनः / क्याकोः¹ / क्याक्वः¹
kyākunaḥ / kyākoḥ¹ / kyākvaḥ¹
क्याकुनोः
kyākunoḥ
क्याकूनाम्
kyākūnām
Locative क्याकुनि / क्याकौ¹
kyākuni / kyākau¹
क्याकुनोः
kyākunoḥ
क्याकुषु
kyākuṣu
Notes
  • ¹Vedic

References[edit]

  1. ^ Mayrhofer, Manfred (1992–2001) “kyāku-”, in Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume I, Heidelberg: Carl Winter Universitätsverlag, page 407

Further reading[edit]