क्रीड

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative forms[edit]

Alternative scripts[edit]

Etymology[edit]

From the root क्रीड् (krīḍ, to play), from Proto-Indo-Aryan *kriẓḍ- (to play).

Pronunciation[edit]

Adjective[edit]

क्रीड (krīḍá) stem

  1. playing, sporting

Declension[edit]

Masculine a-stem declension of क्रीड (krīḍá)
Singular Dual Plural
Nominative क्रीडः
krīḍáḥ
क्रीडौ / क्रीडा¹
krīḍaú / krīḍā́¹
क्रीडाः / क्रीडासः¹
krīḍā́ḥ / krīḍā́saḥ¹
Vocative क्रीड
krī́ḍa
क्रीडौ / क्रीडा¹
krī́ḍau / krī́ḍā¹
क्रीडाः / क्रीडासः¹
krī́ḍāḥ / krī́ḍāsaḥ¹
Accusative क्रीडम्
krīḍám
क्रीडौ / क्रीडा¹
krīḍaú / krīḍā́¹
क्रीडान्
krīḍā́n
Instrumental क्रीडेन
krīḍéna
क्रीडाभ्याम्
krīḍā́bhyām
क्रीडैः / क्रीडेभिः¹
krīḍaíḥ / krīḍébhiḥ¹
Dative क्रीडाय
krīḍā́ya
क्रीडाभ्याम्
krīḍā́bhyām
क्रीडेभ्यः
krīḍébhyaḥ
Ablative क्रीडात्
krīḍā́t
क्रीडाभ्याम्
krīḍā́bhyām
क्रीडेभ्यः
krīḍébhyaḥ
Genitive क्रीडस्य
krīḍásya
क्रीडयोः
krīḍáyoḥ
क्रीडानाम्
krīḍā́nām
Locative क्रीडे
krīḍé
क्रीडयोः
krīḍáyoḥ
क्रीडेषु
krīḍéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of क्रीडा (krīḍā́)
Singular Dual Plural
Nominative क्रीडा
krīḍā́
क्रीडे
krīḍé
क्रीडाः
krīḍā́ḥ
Vocative क्रीडे
krī́ḍe
क्रीडे
krī́ḍe
क्रीडाः
krī́ḍāḥ
Accusative क्रीडाम्
krīḍā́m
क्रीडे
krīḍé
क्रीडाः
krīḍā́ḥ
Instrumental क्रीडया / क्रीडा¹
krīḍáyā / krīḍā́¹
क्रीडाभ्याम्
krīḍā́bhyām
क्रीडाभिः
krīḍā́bhiḥ
Dative क्रीडायै
krīḍā́yai
क्रीडाभ्याम्
krīḍā́bhyām
क्रीडाभ्यः
krīḍā́bhyaḥ
Ablative क्रीडायाः / क्रीडायै²
krīḍā́yāḥ / krīḍā́yai²
क्रीडाभ्याम्
krīḍā́bhyām
क्रीडाभ्यः
krīḍā́bhyaḥ
Genitive क्रीडायाः / क्रीडायै²
krīḍā́yāḥ / krīḍā́yai²
क्रीडयोः
krīḍáyoḥ
क्रीडानाम्
krīḍā́nām
Locative क्रीडायाम्
krīḍā́yām
क्रीडयोः
krīḍáyoḥ
क्रीडासु
krīḍā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of क्रीड (krīḍá)
Singular Dual Plural
Nominative क्रीडम्
krīḍám
क्रीडे
krīḍé
क्रीडानि / क्रीडा¹
krīḍā́ni / krīḍā́¹
Vocative क्रीड
krī́ḍa
क्रीडे
krī́ḍe
क्रीडानि / क्रीडा¹
krī́ḍāni / krī́ḍā¹
Accusative क्रीडम्
krīḍám
क्रीडे
krīḍé
क्रीडानि / क्रीडा¹
krīḍā́ni / krīḍā́¹
Instrumental क्रीडेन
krīḍéna
क्रीडाभ्याम्
krīḍā́bhyām
क्रीडैः / क्रीडेभिः¹
krīḍaíḥ / krīḍébhiḥ¹
Dative क्रीडाय
krīḍā́ya
क्रीडाभ्याम्
krīḍā́bhyām
क्रीडेभ्यः
krīḍébhyaḥ
Ablative क्रीडात्
krīḍā́t
क्रीडाभ्याम्
krīḍā́bhyām
क्रीडेभ्यः
krīḍébhyaḥ
Genitive क्रीडस्य
krīḍásya
क्रीडयोः
krīḍáyoḥ
क्रीडानाम्
krīḍā́nām
Locative क्रीडे
krīḍé
क्रीडयोः
krīḍáyoḥ
क्रीडेषु
krīḍéṣu
Notes
  • ¹Vedic

Descendants[edit]

  • Sindhi: खेडणु

References[edit]