क्रीडक

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi

[edit]

Pronunciation

[edit]

Noun

[edit]

क्रीडक (krīḍakm

  1. Alternative spelling of क्रीड़क (krīṛak)

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From the root क्रीड् (krīḍ, to play) +‎ -अक (-aka, doer).

Pronunciation

[edit]

Noun

[edit]

क्रीडक (krīḍáka) stemm (feminine क्रीडिका)

  1. one who sports, player

Declension

[edit]
Masculine a-stem declension of क्रीडक (krīḍáka)
Singular Dual Plural
Nominative क्रीडकः
krīḍákaḥ
क्रीडकौ / क्रीडका¹
krīḍákau / krīḍákā¹
क्रीडकाः / क्रीडकासः¹
krīḍákāḥ / krīḍákāsaḥ¹
Vocative क्रीडक
krī́ḍaka
क्रीडकौ / क्रीडका¹
krī́ḍakau / krī́ḍakā¹
क्रीडकाः / क्रीडकासः¹
krī́ḍakāḥ / krī́ḍakāsaḥ¹
Accusative क्रीडकम्
krīḍákam
क्रीडकौ / क्रीडका¹
krīḍákau / krīḍákā¹
क्रीडकान्
krīḍákān
Instrumental क्रीडकेन
krīḍákena
क्रीडकाभ्याम्
krīḍákābhyām
क्रीडकैः / क्रीडकेभिः¹
krīḍákaiḥ / krīḍákebhiḥ¹
Dative क्रीडकाय
krīḍákāya
क्रीडकाभ्याम्
krīḍákābhyām
क्रीडकेभ्यः
krīḍákebhyaḥ
Ablative क्रीडकात्
krīḍákāt
क्रीडकाभ्याम्
krīḍákābhyām
क्रीडकेभ्यः
krīḍákebhyaḥ
Genitive क्रीडकस्य
krīḍákasya
क्रीडकयोः
krīḍákayoḥ
क्रीडकानाम्
krīḍákānām
Locative क्रीडके
krīḍáke
क्रीडकयोः
krīḍákayoḥ
क्रीडकेषु
krīḍákeṣu
Notes
  • ¹Vedic

Descendants

[edit]
  • Hindi: क्रीड़क (krīṛak)

References

[edit]