क्षुल्लक

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Marathi[edit]

Etymology[edit]

Borrowed from Sanskrit क्षुल्लक (kṣullaká). Compare Gujarati ક્ષુલ્લક (kṣullak), Kannada ಕ್ಷುಲ್ಲಕ (kṣullaka).

Pronunciation[edit]

Adjective[edit]

क्षुल्लक (kṣullak)

  1. trivial, insignificant

Further reading[edit]

  • Berntsen, Maxine, “क्षुल्लक”, in A Basic Marathi-English Dictionary, New Delhi: American Institute of Indian Studies, 1982-1983.
  • Molesworth, James Thomas (1857) “क्षुल्लक”, in A dictionary, Marathi and English, Bombay: Printed for government at the Bombay Education Society's Press
  • दाते, यशवंत रामकृष्ण [Date, Yashwant Ramkrishna] (1932-1950) “क्षुल्लक”, in महाराष्ट्र शब्दकोश (mahārāṣṭra śabdakoś) (in Marathi), पुणे [Pune]: महाराष्ट्र कोशमंडळ (mahārāṣṭra kośmaṇḍaḷ).

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

A late Vedic corruption of an earlier क्षुद्रक (kṣudraka) which is the diminutive of क्षुद्र (kṣudrá); see there for more.

Pronunciation[edit]

Adjective[edit]

क्षुल्लक (kṣullaká) stem

  1. small, little
    • c. 1200 BCE – 1000 BCE, Atharvaveda 2.32.5:
      अथो ये क्षुल्लका इव सर्वे ते क्रिमयो हताः ॥
      atho ye kṣullakā iva sarve te krimayo hatāḥ.
      Yes, those worms that seemed very tiny, have all been put to death.
    • c. 1200 BCE – 800 BCE, Kṛṣṇa-Yajurveda (Taittirīya Saṃhitā) IV.5.4.6:
      ...नमो॑ म॒हद्भ्यः॑ क्षुल्ल॒केभ्य॑श् च वो॒ नमो॒...
      ...námo mahádbhyaḥ kṣullakébhyaś ca vo námo...
      Homage to you that are great, and to you that are small, homage!

Declension[edit]

Masculine a-stem declension of क्षुल्लक (kṣullaká)
Singular Dual Plural
Nominative क्षुल्लकः
kṣullakáḥ
क्षुल्लकौ / क्षुल्लका¹
kṣullakaú / kṣullakā́¹
क्षुल्लकाः / क्षुल्लकासः¹
kṣullakā́ḥ / kṣullakā́saḥ¹
Vocative क्षुल्लक
kṣúllaka
क्षुल्लकौ / क्षुल्लका¹
kṣúllakau / kṣúllakā¹
क्षुल्लकाः / क्षुल्लकासः¹
kṣúllakāḥ / kṣúllakāsaḥ¹
Accusative क्षुल्लकम्
kṣullakám
क्षुल्लकौ / क्षुल्लका¹
kṣullakaú / kṣullakā́¹
क्षुल्लकान्
kṣullakā́n
Instrumental क्षुल्लकेन
kṣullakéna
क्षुल्लकाभ्याम्
kṣullakā́bhyām
क्षुल्लकैः / क्षुल्लकेभिः¹
kṣullakaíḥ / kṣullakébhiḥ¹
Dative क्षुल्लकाय
kṣullakā́ya
क्षुल्लकाभ्याम्
kṣullakā́bhyām
क्षुल्लकेभ्यः
kṣullakébhyaḥ
Ablative क्षुल्लकात्
kṣullakā́t
क्षुल्लकाभ्याम्
kṣullakā́bhyām
क्षुल्लकेभ्यः
kṣullakébhyaḥ
Genitive क्षुल्लकस्य
kṣullakásya
क्षुल्लकयोः
kṣullakáyoḥ
क्षुल्लकानाम्
kṣullakā́nām
Locative क्षुल्लके
kṣullaké
क्षुल्लकयोः
kṣullakáyoḥ
क्षुल्लकेषु
kṣullakéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of क्षुल्लिका (kṣullikā́)
Singular Dual Plural
Nominative क्षुल्लिका
kṣullikā́
क्षुल्लिके
kṣulliké
क्षुल्लिकाः
kṣullikā́ḥ
Vocative क्षुल्लिके
kṣúllike
क्षुल्लिके
kṣúllike
क्षुल्लिकाः
kṣúllikāḥ
Accusative क्षुल्लिकाम्
kṣullikā́m
क्षुल्लिके
kṣulliké
क्षुल्लिकाः
kṣullikā́ḥ
Instrumental क्षुल्लिकया / क्षुल्लिका¹
kṣullikáyā / kṣullikā́¹
क्षुल्लिकाभ्याम्
kṣullikā́bhyām
क्षुल्लिकाभिः
kṣullikā́bhiḥ
Dative क्षुल्लिकायै
kṣullikā́yai
क्षुल्लिकाभ्याम्
kṣullikā́bhyām
क्षुल्लिकाभ्यः
kṣullikā́bhyaḥ
Ablative क्षुल्लिकायाः / क्षुल्लिकायै²
kṣullikā́yāḥ / kṣullikā́yai²
क्षुल्लिकाभ्याम्
kṣullikā́bhyām
क्षुल्लिकाभ्यः
kṣullikā́bhyaḥ
Genitive क्षुल्लिकायाः / क्षुल्लिकायै²
kṣullikā́yāḥ / kṣullikā́yai²
क्षुल्लिकयोः
kṣullikáyoḥ
क्षुल्लिकानाम्
kṣullikā́nām
Locative क्षुल्लिकायाम्
kṣullikā́yām
क्षुल्लिकयोः
kṣullikáyoḥ
क्षुल्लिकासु
kṣullikā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of क्षुल्लक (kṣullaká)
Singular Dual Plural
Nominative क्षुल्लकम्
kṣullakám
क्षुल्लके
kṣullaké
क्षुल्लकानि / क्षुल्लका¹
kṣullakā́ni / kṣullakā́¹
Vocative क्षुल्लक
kṣúllaka
क्षुल्लके
kṣúllake
क्षुल्लकानि / क्षुल्लका¹
kṣúllakāni / kṣúllakā¹
Accusative क्षुल्लकम्
kṣullakám
क्षुल्लके
kṣullaké
क्षुल्लकानि / क्षुल्लका¹
kṣullakā́ni / kṣullakā́¹
Instrumental क्षुल्लकेन
kṣullakéna
क्षुल्लकाभ्याम्
kṣullakā́bhyām
क्षुल्लकैः / क्षुल्लकेभिः¹
kṣullakaíḥ / kṣullakébhiḥ¹
Dative क्षुल्लकाय
kṣullakā́ya
क्षुल्लकाभ्याम्
kṣullakā́bhyām
क्षुल्लकेभ्यः
kṣullakébhyaḥ
Ablative क्षुल्लकात्
kṣullakā́t
क्षुल्लकाभ्याम्
kṣullakā́bhyām
क्षुल्लकेभ्यः
kṣullakébhyaḥ
Genitive क्षुल्लकस्य
kṣullakásya
क्षुल्लकयोः
kṣullakáyoḥ
क्षुल्लकानाम्
kṣullakā́nām
Locative क्षुल्लके
kṣullaké
क्षुल्लकयोः
kṣullakáyoḥ
क्षुल्लकेषु
kṣullakéṣu
Notes
  • ¹Vedic

Descendants[edit]