चित्रा

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation[edit]

Noun[edit]

चित्रा (citrā́) stemf

  1. the 12th or 13th asterism

Declension[edit]

Feminine ā-stem declension of चित्रा (citrā́)
Singular Dual Plural
Nominative चित्रा
citrā́
चित्रे
citré
चित्राः
citrā́ḥ
Vocative चित्रे
cítre
चित्रे
cítre
चित्राः
cítrāḥ
Accusative चित्राम्
citrā́m
चित्रे
citré
चित्राः
citrā́ḥ
Instrumental चित्रया / चित्रा¹
citráyā / citrā́¹
चित्राभ्याम्
citrā́bhyām
चित्राभिः
citrā́bhiḥ
Dative चित्रायै
citrā́yai
चित्राभ्याम्
citrā́bhyām
चित्राभ्यः
citrā́bhyaḥ
Ablative चित्रायाः / चित्रायै²
citrā́yāḥ / citrā́yai²
चित्राभ्याम्
citrā́bhyām
चित्राभ्यः
citrā́bhyaḥ
Genitive चित्रायाः / चित्रायै²
citrā́yāḥ / citrā́yai²
चित्रयोः
citráyoḥ
चित्राणाम्
citrā́ṇām
Locative चित्रायाम्
citrā́yām
चित्रयोः
citráyoḥ
चित्रासु
citrā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas

Proper noun[edit]

चित्रा (citrā) stem?

  1. the star Spica

Descendants[edit]

References[edit]