चिन्तयति

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Pali[edit]

Alternative forms[edit]

Verb[edit]

चिन्तयति

  1. Devanagari script form of cintayati, which is third-person singular present active of चिन्तेति (cinteti), Devanagari script form of cinteti

Sanskrit[edit]

Etymology[edit]

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium. Particularly: “Possibly from Proto-Indo-European *sent-, whence "sense".”)

Pronunciation[edit]

Verb[edit]

चिन्तयति (cintayati) third-singular present indicative (root चिन्त्, class 10, type P, present)

  1. to think, consider, ponder, meditate
  2. to reflect

Conjugation[edit]

Forms of Sanskrit verbs are numerous and complicated. The following conjugation shows only a subset of all forms and should be treated as a guide.

Nonfinite Forms: चिन्तयितुम् (cintáyitum)
Undeclinable
Infinitive चिन्तयितुम्
cintáyitum
Gerund चिन्तित्वा
cintitvā́
Participles
Masculine/Neuter Gerundive चिन्तयितव्य / चिन्तनीय
cintayitavyá / cintanī́ya
Feminine Gerundive चिन्तयितव्या / चिन्तनीया
cintayitavyā́ / cintanī́yā
Masculine/Neuter Past Passive Participle चिन्तित
cintitá
Feminine Past Passive Participle चिन्तिता
cintitā́
Masculine/Neuter Past Active Participle चिन्तितवत्
cintitávat
Feminine Past Active Participle चिन्तितवती
cintitávatī
Present: चिन्तयति (cintáyati), चिन्तयते (cintáyate)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third चिन्तयति
cintáyati
चिन्तयतः
cintáyataḥ
चिन्तयन्ति
cintáyanti
चिन्तयते
cintáyate
चिन्तयेते
cintáyete
चिन्तयन्ते
cintáyante
Second चिन्तयसि
cintáyasi
चिन्तयथः
cintáyathaḥ
चिन्तयथ
cintáyatha
चिन्तयसे
cintáyase
चिन्तयेथे
cintáyethe
चिन्तयध्वे
cintáyadhve
First चिन्तयामि
cintáyāmi
चिन्तयावः
cintáyāvaḥ
चिन्तयामः
cintáyāmaḥ
चिन्तये
cintáye
चिन्तयावहे
cintáyāvahe
चिन्तयामहे
cintáyāmahe
Imperative
Third चिन्तयतु
cintáyatu
चिन्तयताम्
cintáyatām
चिन्तयन्तु
cintáyantu
चिन्तयताम्
cintáyatām
चिन्तयेताम्
cintáyetām
चिन्तयन्ताम्
cintáyantām
Second चिन्तय
cintáya
चिन्तयतम्
cintáyatam
चिन्तयत
cintáyata
चिन्तयस्व
cintáyasva
चिन्तयेथाम्
cintáyethām
चिन्तयध्वम्
cintáyadhvam
First चिन्तयानि
cintáyāni
चिन्तयाव
cintáyāva
चिन्तयाम
cintáyāma
चिन्तयै
cintáyai
चिन्तयावहै
cintáyāvahai
चिन्तयामहै
cintáyāmahai
Optative/Potential
Third चिन्तयेत्
cintáyet
चिन्तयेताम्
cintáyetām
चिन्तयेयुः
cintáyeyuḥ
चिन्तयेत
cintáyeta
चिन्तयेयाताम्
cintáyeyātām
चिन्तयेरन्
cintáyeran
Second चिन्तयेः
cintáyeḥ
चिन्तयेतम्
cintáyetam
चिन्तयेत
cintáyeta
चिन्तयेथाः
cintáyethāḥ
चिन्तयेयाथाम्
cintáyeyāthām
चिन्तयेध्वम्
cintáyedhvam
First चिन्तयेयम्
cintáyeyam
चिन्तयेव
cintáyeva
चिन्तयेम
cintáyema
चिन्तयेय
cintáyeya
चिन्तयेवहि
cintáyevahi
चिन्तयेमहि
cintáyemahi
Participles
चिन्तयत्
cintáyat
चिन्तयमान / चिन्तयान¹
cintáyamāna / cintayāna¹
Notes
  • ¹Later Sanskrit
Imperfect: अचिन्तयत् (ácintayat), अचिन्तयत (ácintayata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अचिन्तयत्
ácintayat
अचिन्तयताम्
ácintayatām
अचिन्तयन्
ácintayan
अचिन्तयत
ácintayata
अचिन्तयेताम्
ácintayetām
अचिन्तयन्त
ácintayanta
Second अचिन्तयः
ácintayaḥ
अचिन्तयतम्
ácintayatam
अचिन्तयत
ácintayata
अचिन्तयथाः
ácintayathāḥ
अचिन्तयेथाम्
ácintayethām
अचिन्तयध्वम्
ácintayadhvam
First अचिन्तयम्
ácintayam
अचिन्तयाव
ácintayāva
अचिन्तयाम
ácintayāma
अचिन्तये
ácintaye
अचिन्तयावहि
ácintayāvahi
अचिन्तयामहि
ácintayāmahi
Future: चिन्तयिष्यति (cintayiṣyáti), चिन्तयिष्यते (cintayiṣyáte)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third चिन्तयिष्यति
cintayiṣyáti
चिन्तयिष्यतः
cintayiṣyátaḥ
चिन्तयिष्यन्ति
cintayiṣyánti
चिन्तयिष्यते
cintayiṣyáte
चिन्तयिष्येते
cintayiṣyéte
चिन्तयिष्यन्ते
cintayiṣyánte
Second चिन्तयिष्यसि
cintayiṣyási
चिन्तयिष्यथः
cintayiṣyáthaḥ
चिन्तयिष्यथ
cintayiṣyátha
चिन्तयिष्यसे
cintayiṣyáse
चिन्तयिष्येथे
cintayiṣyéthe
चिन्तयिष्यध्वे
cintayiṣyádhve
First चिन्तयिष्यामि
cintayiṣyā́mi
चिन्तयिष्यावः
cintayiṣyā́vaḥ
चिन्तयिष्यामः
cintayiṣyā́maḥ
चिन्तयिष्ये
cintayiṣyé
चिन्तयिष्यावहे
cintayiṣyā́vahe
चिन्तयिष्यामहे
cintayiṣyā́mahe
Participles
चिन्तयिष्यत्
cintayiṣyát
चिन्तयिष्यमाण
cintayiṣyámāṇa
Conditional: अचिन्तयिष्यत् (ácintayiṣyat), अचिन्तयिष्यत (ácintayiṣyata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अचिन्तयिष्यत्
ácintayiṣyat
अचिन्तयिष्यताम्
ácintayiṣyatām
अचिन्तयिष्यन्
ácintayiṣyan
अचिन्तयिष्यत
ácintayiṣyata
अचिन्तयिष्येताम्
ácintayiṣyetām
अचिन्तयिष्यन्त
ácintayiṣyanta
Second अचिन्तयिष्यः
ácintayiṣyaḥ
अचिन्तयिष्यतम्
ácintayiṣyatam
अचिन्तयिष्यत
ácintayiṣyata
अचिन्तयिष्यथाः
ácintayiṣyathāḥ
अचिन्तयिष्येथाम्
ácintayiṣyethām
अचिन्तयिष्यध्वम्
ácintayiṣyadhvam
First अचिन्तयिष्यम्
ácintayiṣyam
अचिन्तयिष्याव
ácintayiṣyāva
अचिन्तयिष्याम
ácintayiṣyāma
अचिन्तयिष्ये
ácintayiṣye
अचिन्तयिष्यावहि
ácintayiṣyāvahi
अचिन्तयिष्यामहि
ácintayiṣyāmahi
Benedictive/Precative: चिन्त्यात् (cintyā́t), चिन्तयिषीष्ट (cintayiṣīṣṭá)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Optative/Potential
Third चिन्त्यात्
cintyā́t
चिन्त्यास्ताम्
cintyā́stām
चिन्त्यासुः
cintyā́suḥ
चिन्तयिषीष्ट
cintayiṣīṣṭá
चिन्तयिषीयास्ताम्¹
cintayiṣīyā́stām¹
चिन्तयिषीरन्
cintayiṣīrán
Second चिन्त्याः
cintyā́ḥ
चिन्त्यास्तम्
cintyā́stam
चिन्त्यास्त
cintyā́sta
चिन्तयिषीष्ठाः
cintayiṣīṣṭhā́ḥ
चिन्तयिषीयास्थाम्¹
cintayiṣīyā́sthām¹
चिन्तयिषीढ्वम्
cintayiṣīḍhvám
First चिन्त्यासम्
cintyā́sam
चिन्त्यास्व
cintyā́sva
चिन्त्यास्म
cintyā́sma
चिन्तयिषीय
cintayiṣīyá
चिन्तयिषीवहि
cintayiṣīváhi
चिन्तयिषीमहि
cintayiṣīmáhi
Notes
  • ¹Uncertain
Perfect: चिन्तयाञ्चकार (cintayāñcakā́ra) or चिन्तयाम्बभूव (cintayāmbabhū́va) or चिन्तयामास (cintayāmā́sa), चिन्तयाञ्चक्रे (cintayāñcakré) or चिन्तयाम्बभूव (cintayāmbabhū́va) or चिन्तयामास (cintayāmā́sa)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third चिन्तयाञ्चकार / चिन्तयाम्बभूव / चिन्तयामास
cintayāñcakā́ra / cintayāmbabhū́va / cintayāmā́sa
चिन्तयाञ्चक्रतुः / चिन्तयाम्बभूवतुः / चिन्तयामासतुः
cintayāñcakrátuḥ / cintayāmbabhūvátuḥ / cintayāmāsátuḥ
चिन्तयाञ्चक्रुः / चिन्तयाम्बभूवुः / चिन्तयामासुः
cintayāñcakrúḥ / cintayāmbabhūvúḥ / cintayāmāsúḥ
चिन्तयाञ्चक्रे / चिन्तयाम्बभूव / चिन्तयामास
cintayāñcakré / cintayāmbabhū́va / cintayāmā́sa
चिन्तयाञ्चक्राते / चिन्तयाम्बभूवतुः / चिन्तयामासतुः
cintayāñcakrā́te / cintayāmbabhūvátuḥ / cintayāmāsátuḥ
चिन्तयाञ्चक्रिरे / चिन्तयाम्बभूवुः / चिन्तयामासुः
cintayāñcakriré / cintayāmbabhūvúḥ / cintayāmāsúḥ
Second चिन्तयाञ्चकर्थ / चिन्तयाम्बभूविथ / चिन्तयामासिथ
cintayāñcakártha / cintayāmbabhū́vitha / cintayāmā́sitha
चिन्तयाञ्चक्रथुः / चिन्तयाम्बभूवथुः / चिन्तयामासथुः
cintayāñcakráthuḥ / cintayāmbabhūváthuḥ / cintayāmāsáthuḥ
चिन्तयाञ्चक्र / चिन्तयाम्बभूव / चिन्तयामास
cintayāñcakrá / cintayāmbabhūvá / cintayāmāsá
चिन्तयाञ्चकृषे / चिन्तयाम्बभूविथ / चिन्तयामासिथ
cintayāñcakṛṣé / cintayāmbabhū́vitha / cintayāmā́sitha
चिन्तयाञ्चक्राथे / चिन्तयाम्बभूवथुः / चिन्तयामासथुः
cintayāñcakrā́the / cintayāmbabhūváthuḥ / cintayāmāsáthuḥ
चिन्तयाञ्चकृध्वे / चिन्तयाम्बभूव / चिन्तयामास
cintayāñcakṛdhvé / cintayāmbabhūvá / cintayāmāsá
First चिन्तयाञ्चकर / चिन्तयाम्बभूव / चिन्तयामास
cintayāñcakára / cintayāmbabhū́va / cintayāmā́sa
चिन्तयाञ्चकृव / चिन्तयाम्बभूविव / चिन्तयामासिव
cintayāñcakṛvá / cintayāmbabhūvivá / cintayāmāsivá
चिन्तयाञ्चकृम / चिन्तयाम्बभूविम / चिन्तयामासिम
cintayāñcakṛmá / cintayāmbabhūvimá / cintayāmāsimá
चिन्तयाञ्चक्रे / चिन्तयाम्बभूव / चिन्तयामास
cintayāñcakré / cintayāmbabhū́va / cintayāmā́sa
चिन्तयाञ्चकृवहे / चिन्तयाम्बभूविव / चिन्तयामासिव
cintayāñcakṛváhe / cintayāmbabhūvivá / cintayāmāsivá
चिन्तयाञ्चकृमहे / चिन्तयाम्बभूविम / चिन्तयामासिम
cintayāñcakṛmáhe / cintayāmbabhūvimá / cintayāmāsimá
Participles
चिन्तयाञ्चकृवांस् / चिन्तयाम्बभूवांस् / चिन्तयामासिवांस्
cintayāñcakṛvā́ṃs / cintayāmbabhūvā́ṃs / cintayāmāsivā́ṃs
चिन्तयाञ्चक्रान / चिन्तयाम्बभूवांस् / चिन्तयामासिवांस्
cintayāñcakrāná / cintayāmbabhūvā́ṃs / cintayāmāsivā́ṃs

Descendants[edit]

References[edit]