जळ्हु

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative forms[edit]

Alternative scripts[edit]

Etymology[edit]

According to Turner, probably of non-Indo-Aryan origin. In the meaning of "cold", probably contaminated with descendants of Proto-Indo-European *gel- (to be cold) (whence English cold and Latin gelū). See also जड (jaḍa).

Pronunciation[edit]

Adjective[edit]

जळ्हु (jaḷhu) stem

  1. cool, dull

Declension[edit]

Masculine u-stem declension of जळ्हु (jaḷhu)
Singular Dual Plural
Nominative जळ्हुः
jaḷhuḥ
जळ्हू
jaḷhū
जळ्हवः
jaḷhavaḥ
Vocative जळ्हो
jaḷho
जळ्हू
jaḷhū
जळ्हवः
jaḷhavaḥ
Accusative जळ्हुम्
jaḷhum
जळ्हू
jaḷhū
जळ्हून्
jaḷhūn
Instrumental जळ्हुना / जढ्वा¹
jaḷhunā / jaḍhvā¹
जळ्हुभ्याम्
jaḷhubhyām
जळ्हुभिः
jaḷhubhiḥ
Dative जळ्हवे
jaḷhave
जळ्हुभ्याम्
jaḷhubhyām
जळ्हुभ्यः
jaḷhubhyaḥ
Ablative जळ्होः
jaḷhoḥ
जळ्हुभ्याम्
jaḷhubhyām
जळ्हुभ्यः
jaḷhubhyaḥ
Genitive जळ्होः
jaḷhoḥ
जढ्वोः
jaḍhvoḥ
जळ्हूनाम्
jaḷhūnām
Locative जळ्हौ
jaḷhau
जढ्वोः
jaḍhvoḥ
जळ्हुषु
jaḷhuṣu
Notes
  • ¹Vedic
Feminine u-stem declension of जळ्हु (jaḷhu)
Singular Dual Plural
Nominative जळ्हुः
jaḷhuḥ
जळ्हू
jaḷhū
जळ्हवः
jaḷhavaḥ
Vocative जळ्हो
jaḷho
जळ्हू
jaḷhū
जळ्हवः
jaḷhavaḥ
Accusative जळ्हुम्
jaḷhum
जळ्हू
jaḷhū
जळ्हूः
jaḷhūḥ
Instrumental जढ्वा
jaḍhvā
जळ्हुभ्याम्
jaḷhubhyām
जळ्हुभिः
jaḷhubhiḥ
Dative जळ्हवे / जढ्वै¹
jaḷhave / jaḍhvai¹
जळ्हुभ्याम्
jaḷhubhyām
जळ्हुभ्यः
jaḷhubhyaḥ
Ablative जळ्होः / जढ्वाः¹ / जढ्वै²
jaḷhoḥ / jaḍhvāḥ¹ / jaḍhvai²
जळ्हुभ्याम्
jaḷhubhyām
जळ्हुभ्यः
jaḷhubhyaḥ
Genitive जळ्होः / जढ्वाः¹ / जढ्वै²
jaḷhoḥ / jaḍhvāḥ¹ / jaḍhvai²
जढ्वोः
jaḍhvoḥ
जळ्हूनाम्
jaḷhūnām
Locative जळ्हौ / जढ्वाम्¹
jaḷhau / jaḍhvām¹
जढ्वोः
jaḍhvoḥ
जळ्हुषु
jaḷhuṣu
Notes
  • ¹Later Sanskrit
  • ²Brāhmaṇas
Neuter u-stem declension of जळ्हु (jaḷhu)
Singular Dual Plural
Nominative जळ्हु
jaḷhu
जळ्हुनी
jaḷhunī
जळ्हूनि / जळ्हु¹ / जळ्हू¹
jaḷhūni / jaḷhu¹ / jaḷhū¹
Vocative जळ्हु / जळ्हो
jaḷhu / jaḷho
जळ्हुनी
jaḷhunī
जळ्हूनि / जळ्हु¹ / जळ्हू¹
jaḷhūni / jaḷhu¹ / jaḷhū¹
Accusative जळ्हु
jaḷhu
जळ्हुनी
jaḷhunī
जळ्हूनि / जळ्हु¹ / जळ्हू¹
jaḷhūni / jaḷhu¹ / jaḷhū¹
Instrumental जळ्हुना / जढ्वा¹
jaḷhunā / jaḍhvā¹
जळ्हुभ्याम्
jaḷhubhyām
जळ्हुभिः
jaḷhubhiḥ
Dative जळ्हुने / जळ्हवे¹
jaḷhune / jaḷhave¹
जळ्हुभ्याम्
jaḷhubhyām
जळ्हुभ्यः
jaḷhubhyaḥ
Ablative जळ्हुनः / जळ्होः¹
jaḷhunaḥ / jaḷhoḥ¹
जळ्हुभ्याम्
jaḷhubhyām
जळ्हुभ्यः
jaḷhubhyaḥ
Genitive जळ्हुनः / जळ्होः¹
jaḷhunaḥ / jaḷhoḥ¹
जळ्हुनोः
jaḷhunoḥ
जळ्हूनाम्
jaḷhūnām
Locative जळ्हुनि / जळ्हौ¹
jaḷhuni / jaḷhau¹
जळ्हुनोः
jaḷhunoḥ
जळ्हुषु
jaḷhuṣu
Notes
  • ¹Vedic

References[edit]