जीवन्मुक्ति

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Noun[edit]

जीवन्मुक्ति (jīvan-mukti) stemf

  1. emancipation while still alive (Madhus.)

Declension[edit]

Feminine i-stem declension of जीवन्मुक्ति (jīvanmukti)
Singular Dual Plural
Nominative जीवन्मुक्तिः
jīvanmuktiḥ
जीवन्मुक्ती
jīvanmuktī
जीवन्मुक्तयः
jīvanmuktayaḥ
Vocative जीवन्मुक्ते
jīvanmukte
जीवन्मुक्ती
jīvanmuktī
जीवन्मुक्तयः
jīvanmuktayaḥ
Accusative जीवन्मुक्तिम्
jīvanmuktim
जीवन्मुक्ती
jīvanmuktī
जीवन्मुक्तीः
jīvanmuktīḥ
Instrumental जीवन्मुक्त्या / जीवन्मुक्ती¹
jīvanmuktyā / jīvanmuktī¹
जीवन्मुक्तिभ्याम्
jīvanmuktibhyām
जीवन्मुक्तिभिः
jīvanmuktibhiḥ
Dative जीवन्मुक्तये / जीवन्मुक्त्यै² / जीवन्मुक्ती¹
jīvanmuktaye / jīvanmuktyai² / jīvanmuktī¹
जीवन्मुक्तिभ्याम्
jīvanmuktibhyām
जीवन्मुक्तिभ्यः
jīvanmuktibhyaḥ
Ablative जीवन्मुक्तेः / जीवन्मुक्त्याः² / जीवन्मुक्त्यै³
jīvanmukteḥ / jīvanmuktyāḥ² / jīvanmuktyai³
जीवन्मुक्तिभ्याम्
jīvanmuktibhyām
जीवन्मुक्तिभ्यः
jīvanmuktibhyaḥ
Genitive जीवन्मुक्तेः / जीवन्मुक्त्याः² / जीवन्मुक्त्यै³
jīvanmukteḥ / jīvanmuktyāḥ² / jīvanmuktyai³
जीवन्मुक्त्योः
jīvanmuktyoḥ
जीवन्मुक्तीनाम्
jīvanmuktīnām
Locative जीवन्मुक्तौ / जीवन्मुक्त्याम्² / जीवन्मुक्ता¹
jīvanmuktau / jīvanmuktyām² / jīvanmuktā¹
जीवन्मुक्त्योः
jīvanmuktyoḥ
जीवन्मुक्तिषु
jīvanmuktiṣu
Notes
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas

Descendants[edit]

References[edit]