तद्धित

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative forms[edit]

Etymology[edit]

तद् (tad, it) +‎ धित (dhita, satisfied)

Noun[edit]

तद्धित (taddhita) stemn

  1. one's welfare (Āp., BhP.)

Declension[edit]

Neuter a-stem declension of तद्धित
Nom. sg. तद्धितम् (taddhitam)
Gen. sg. तद्धितस्य (taddhitasya)
Singular Dual Plural
Nominative तद्धितम् (taddhitam) तद्धिते (taddhite) तद्धितानि (taddhitāni)
Vocative तद्धित (taddhita) तद्धिते (taddhite) तद्धितानि (taddhitāni)
Accusative तद्धितम् (taddhitam) तद्धिते (taddhite) तद्धितानि (taddhitāni)
Instrumental तद्धितेन (taddhitena) तद्धिताभ्याम् (taddhitābhyām) तद्धितैः (taddhitaiḥ)
Dative तद्धिताय (taddhitāya) तद्धिताभ्याम् (taddhitābhyām) तद्धितेभ्यः (taddhitebhyaḥ)
Ablative तद्धितात् (taddhitāt) तद्धिताभ्याम् (taddhitābhyām) तद्धितेभ्यः (taddhitebhyaḥ)
Genitive तद्धितस्य (taddhitasya) तद्धितयोः (taddhitayoḥ) तद्धितानाम् (taddhitānām)
Locative तद्धिते (taddhite) तद्धितयोः (taddhitayoḥ) तद्धितेषु (taddhiteṣu)

Noun[edit]

तद्धित (taddhita) stemm

  1. a suffix forming a noun from another noun
  2. a noun formed via a suffix from another noun, a secondary or derivative noun

Declension[edit]

Masculine a-stem declension of तद्धित
Nom. sg. तद्धितः (taddhitaḥ)
Gen. sg. तद्धितस्य (taddhitasya)
Singular Dual Plural
Nominative तद्धितः (taddhitaḥ) तद्धितौ (taddhitau) तद्धिताः (taddhitāḥ)
Vocative तद्धित (taddhita) तद्धितौ (taddhitau) तद्धिताः (taddhitāḥ)
Accusative तद्धितम् (taddhitam) तद्धितौ (taddhitau) तद्धितान् (taddhitān)
Instrumental तद्धितेन (taddhitena) तद्धिताभ्याम् (taddhitābhyām) तद्धितैः (taddhitaiḥ)
Dative तद्धिताय (taddhitāya) तद्धिताभ्याम् (taddhitābhyām) तद्धितेभ्यः (taddhitebhyaḥ)
Ablative तद्धितात् (taddhitāt) तद्धिताभ्याम् (taddhitābhyām) तद्धितेभ्यः (taddhitebhyaḥ)
Genitive तद्धितस्य (taddhitasya) तद्धितयोः (taddhitayoḥ) तद्धितानाम् (taddhitānām)
Locative तद्धिते (taddhite) तद्धितयोः (taddhitayoḥ) तद्धितेषु (taddhiteṣu)

References[edit]