तप्यात्

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Pronunciation[edit]

Verb[edit]

तप्यात् (tapyā́t) third-singular present indicative (root तप्, benedictive)

  1. benedictive of तप् (tap)

Conjugation[edit]

Benedictive/Precative: तप्यात् (tapyā́t), तप्सीष्ट (tapsīṣṭá)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Optative/Potential
Third तप्यात्
tapyā́t
तप्यास्ताम्
tapyā́stām
तप्यासुः
tapyā́suḥ
तप्सीष्ट
tapsīṣṭá
तप्सीयास्ताम्¹
tapsīyā́stām¹
तप्सीरन्
tapsīrán
Second तप्याः
tapyā́ḥ
तप्यास्तम्
tapyā́stam
तप्यास्त
tapyā́sta
तप्सीष्ठाः
tapsīṣṭhā́ḥ
तप्सीयास्थाम्¹
tapsīyā́sthām¹
तप्सीढ्वम्
tapsīḍhvám
First तप्यासम्
tapyā́sam
तप्यास्व
tapyā́sva
तप्यास्म
tapyā́sma
तप्सीय
tapsīyá
तप्सीवहि
tapsīváhi
तप्सीमहि
tapsīmáhi
Notes
  • ¹Uncertain