तमस्वत्

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From Proto-Indo-Iranian *támHaswāns. Equivalent to तमस् (tamas, darkness) +‎ -वत् (-vat). Cognate with Avestan 𐬙𐬆𐬨𐬀𐬤𐬵𐬀𐬧𐬙 (təmaŋᵛhaṇt).

Pronunciation[edit]

Adjective[edit]

तमस्वत् (támasvat) stem

  1. dark, gloomy
    • c. 1200 BCE – 1000 BCE, Atharvaveda 19.47.2:
      अरिष्टासस्त उर्वि तमस्वति रात्रि पारमशीमहि भद्रे पारमशीमहि ॥
      ariṣṭāsasta urvi tamasvati rātri pāramaśīmahi bhadre pāramaśīmahi.
      O spacious, darksome Night, may we reach thine end uninjured, O thou blessed One.

Inflection[edit]

Masculine vat-stem declension of तमस्वत् (támasvat)
Singular Dual Plural
Nominative तमस्वान्
támasvān
तमस्वन्तौ / तमस्वन्ता¹
támasvantau / támasvantā¹
तमस्वन्तः
támasvantaḥ
Vocative तमस्वन् / तमस्वः²
támasvan / támasvaḥ²
तमस्वन्तौ / तमस्वन्ता¹
támasvantau / támasvantā¹
तमस्वन्तः
támasvantaḥ
Accusative तमस्वन्तम्
támasvantam
तमस्वन्तौ / तमस्वन्ता¹
támasvantau / támasvantā¹
तमस्वतः
támasvataḥ
Instrumental तमस्वता
támasvatā
तमस्वद्भ्याम्
támasvadbhyām
तमस्वद्भिः
támasvadbhiḥ
Dative तमस्वते
támasvate
तमस्वद्भ्याम्
támasvadbhyām
तमस्वद्भ्यः
támasvadbhyaḥ
Ablative तमस्वतः
támasvataḥ
तमस्वद्भ्याम्
támasvadbhyām
तमस्वद्भ्यः
támasvadbhyaḥ
Genitive तमस्वतः
támasvataḥ
तमस्वतोः
támasvatoḥ
तमस्वताम्
támasvatām
Locative तमस्वति
támasvati
तमस्वतोः
támasvatoḥ
तमस्वत्सु
támasvatsu
Notes
  • ¹Vedic
  • ²Rigvedic
Feminine ī-stem declension of तमस्वती (támasvatī)
Singular Dual Plural
Nominative तमस्वती
támasvatī
तमस्वत्यौ / तमस्वती¹
támasvatyau / támasvatī¹
तमस्वत्यः / तमस्वतीः¹
támasvatyaḥ / támasvatīḥ¹
Vocative तमस्वति
támasvati
तमस्वत्यौ / तमस्वती¹
támasvatyau / támasvatī¹
तमस्वत्यः / तमस्वतीः¹
támasvatyaḥ / támasvatīḥ¹
Accusative तमस्वतीम्
támasvatīm
तमस्वत्यौ / तमस्वती¹
támasvatyau / támasvatī¹
तमस्वतीः
támasvatīḥ
Instrumental तमस्वत्या
támasvatyā
तमस्वतीभ्याम्
támasvatībhyām
तमस्वतीभिः
támasvatībhiḥ
Dative तमस्वत्यै
támasvatyai
तमस्वतीभ्याम्
támasvatībhyām
तमस्वतीभ्यः
támasvatībhyaḥ
Ablative तमस्वत्याः / तमस्वत्यै²
támasvatyāḥ / támasvatyai²
तमस्वतीभ्याम्
támasvatībhyām
तमस्वतीभ्यः
támasvatībhyaḥ
Genitive तमस्वत्याः / तमस्वत्यै²
támasvatyāḥ / támasvatyai²
तमस्वत्योः
támasvatyoḥ
तमस्वतीनाम्
támasvatīnām
Locative तमस्वत्याम्
támasvatyām
तमस्वत्योः
támasvatyoḥ
तमस्वतीषु
támasvatīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter vat-stem declension of तमस्वत् (támasvat)
Singular Dual Plural
Nominative तमस्वत्
támasvat
तमस्वती
támasvatī
तमस्वन्ति
támasvanti
Vocative तमस्वत्
támasvat
तमस्वती
támasvatī
तमस्वन्ति
támasvanti
Accusative तमस्वत्
támasvat
तमस्वती
támasvatī
तमस्वन्ति
támasvanti
Instrumental तमस्वता
támasvatā
तमस्वद्भ्याम्
támasvadbhyām
तमस्वद्भिः
támasvadbhiḥ
Dative तमस्वते
támasvate
तमस्वद्भ्याम्
támasvadbhyām
तमस्वद्भ्यः
támasvadbhyaḥ
Ablative तमस्वतः
támasvataḥ
तमस्वद्भ्याम्
támasvadbhyām
तमस्वद्भ्यः
támasvadbhyaḥ
Genitive तमस्वतः
támasvataḥ
तमस्वतोः
támasvatoḥ
तमस्वताम्
támasvatām
Locative तमस्वति
támasvati
तमस्वतोः
támasvatoḥ
तमस्वत्सु
támasvatsu

Related terms[edit]