तरु

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Pali[edit]

Alternative forms[edit]

Noun[edit]

तरु m

  1. Devanagari script form of taru

Declension[edit]

Sanskrit[edit]

Alternative scripts[edit]

Pronunciation[edit]

Etymology 1[edit]

Perhaps a reborrowing from a Middle Indo-Aryan form of त्वर्.

Adjective[edit]

तरु (táru) stem

  1. quick
  2. (as a substantive) speediness
Declension[edit]
Masculine u-stem declension of तरु (táru)
Singular Dual Plural
Nominative तरुः
táruḥ
तरू
tárū
तरवः
táravaḥ
Vocative तरो
táro
तरू
tárū
तरवः
táravaḥ
Accusative तरुम्
tárum
तरू
tárū
तरून्
tárūn
Instrumental तरुणा / तर्वा¹
táruṇā / tárvā¹
तरुभ्याम्
tárubhyām
तरुभिः
tárubhiḥ
Dative तरवे / तर्वे¹
tárave / tárve¹
तरुभ्याम्
tárubhyām
तरुभ्यः
tárubhyaḥ
Ablative तरोः / तर्वः¹
tároḥ / tárvaḥ¹
तरुभ्याम्
tárubhyām
तरुभ्यः
tárubhyaḥ
Genitive तरोः / तर्वः¹
tároḥ / tárvaḥ¹
तर्वोः
tárvoḥ
तरूणाम्
tárūṇām
Locative तरौ
tárau
तर्वोः
tárvoḥ
तरुषु
táruṣu
Notes
  • ¹Vedic
Feminine u-stem declension of तरु (táru)
Singular Dual Plural
Nominative तरुः
táruḥ
तरू
tárū
तरवः
táravaḥ
Vocative तरो
táro
तरू
tárū
तरवः
táravaḥ
Accusative तरुम्
tárum
तरू
tárū
तरूः
tárūḥ
Instrumental तर्वा
tárvā
तरुभ्याम्
tárubhyām
तरुभिः
tárubhiḥ
Dative तरवे / तर्वै¹
tárave / tárvai¹
तरुभ्याम्
tárubhyām
तरुभ्यः
tárubhyaḥ
Ablative तरोः / तर्वाः¹ / तर्वै²
tároḥ / tárvāḥ¹ / tárvai²
तरुभ्याम्
tárubhyām
तरुभ्यः
tárubhyaḥ
Genitive तरोः / तर्वाः¹ / तर्वै²
tároḥ / tárvāḥ¹ / tárvai²
तर्वोः
tárvoḥ
तरूणाम्
tárūṇām
Locative तरौ / तर्वाम्¹
tárau / tárvām¹
तर्वोः
tárvoḥ
तरुषु
táruṣu
Notes
  • ¹Later Sanskrit
  • ²Brāhmaṇas
Neuter u-stem declension of तरु (táru)
Singular Dual Plural
Nominative तरु
táru
तरुणी
táruṇī
तरूणि / तरु¹ / तरू¹
tárūṇi / táru¹ / tárū¹
Vocative तरु / तरो
táru / táro
तरुणी
táruṇī
तरूणि / तरु¹ / तरू¹
tárūṇi / táru¹ / tárū¹
Accusative तरु
táru
तरुणी
táruṇī
तरूणि / तरु¹ / तरू¹
tárūṇi / táru¹ / tárū¹
Instrumental तरुणा / तर्वा¹
táruṇā / tárvā¹
तरुभ्याम्
tárubhyām
तरुभिः
tárubhiḥ
Dative तरुणे / तरवे¹ / तर्वे¹
táruṇe / tárave¹ / tárve¹
तरुभ्याम्
tárubhyām
तरुभ्यः
tárubhyaḥ
Ablative तरुणः / तरोः¹ / तर्वः¹
táruṇaḥ / tároḥ¹ / tárvaḥ¹
तरुभ्याम्
tárubhyām
तरुभ्यः
tárubhyaḥ
Genitive तरुणः / तरोः¹ / तर्वः¹
táruṇaḥ / tároḥ¹ / tárvaḥ¹
तरुणोः
táruṇoḥ
तरूणाम्
tárūṇām
Locative तरुणि / तरौ¹
táruṇi / tárau¹
तरुणोः
táruṇoḥ
तरुषु
táruṣu
Notes
  • ¹Vedic

Etymology 2[edit]

Unknown. Possibly inherited from Proto-Indo-Iranian, from another IE language (most probably Anatolian, compare Hittite 𒋫𒊒 (taru, tree) ultimately from PIE Proto-Indo-European *dóru; Doublet of दारु (dāru), in which case. However, no Iranian or Nuristani cognates are attested, so this may not be a correct etymology.

Noun[edit]

तरु (taru) stemm

  1. tree
Declension[edit]
Masculine u-stem declension of तरु
Nom. sg. तरुः (taruḥ)
Gen. sg. तरोः (taroḥ)
Singular Dual Plural
Nominative तरुः (taruḥ) तरू (tarū) तरवः (taravaḥ)
Vocative तरो (taro) तरू (tarū) तरवः (taravaḥ)
Accusative तरुम् (tarum) तरू (tarū) तरून् (tarūn)
Instrumental तरुणा (taruṇā) तरुभ्याम् (tarubhyām) तरुभिः (tarubhiḥ)
Dative तरवे (tarave) तरुभ्याम् (tarubhyām) तरुभ्यः (tarubhyaḥ)
Ablative तरोः (taroḥ) तरुभ्याम् (tarubhyām) तरुभ्यः (tarubhyaḥ)
Genitive तरोः (taroḥ) तर्वोः (tarvoḥ) तरूणाम् (tarūṇām)
Locative तरौ (tarau) तर्वोः (tarvoḥ) तरुषु (taruṣu)
Descendants[edit]
  • Gujarati: તરુ (taru)
  • Pali: taru
  • Telugu: తరువు (taruvu)