तृष्यति

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Etymology[edit]

From Proto-Indo-Aryan *tŕ̥ṣyati, from Proto-Indo-Iranian *tŕ̥šyati, from Proto-Indo-European *tr̥s-yé-ti (to be dry), from *ters- (dry).

Cognate with Persian تشنه (tešne), Ancient Greek τέρσομαι (térsomai), Latin terra, Old Armenian թառամիմ (tʻaṙamim, I wither), Old English þurst (whence English thirst).

Pronunciation[edit]

Verb[edit]

तृष्यति (tṛ́ṣyati) third-singular present indicative (root तृष्, class 4, type P)

  1. to be thirsty, thirst, thirst for
  2. (causative) to cause to thirst

Conjugation[edit]

Present: तृष्यति (tṛ́ṣyati), तृष्यते (tṛ́ṣyate)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third तृष्यति
tṛ́ṣyati
तृष्यतः
tṛ́ṣyataḥ
तृष्यन्ति
tṛ́ṣyanti
तृष्यते
tṛ́ṣyate
तृष्येते
tṛ́ṣyete
तृष्यन्ते
tṛ́ṣyante
Second तृष्यसि
tṛ́ṣyasi
तृष्यथः
tṛ́ṣyathaḥ
तृष्यथ
tṛ́ṣyatha
तृष्यसे
tṛ́ṣyase
तृष्येथे
tṛ́ṣyethe
तृष्यध्वे
tṛ́ṣyadhve
First तृष्यामि
tṛ́ṣyāmi
तृष्यावः
tṛ́ṣyāvaḥ
तृष्यामः
tṛ́ṣyāmaḥ
तृष्ये
tṛ́ṣye
तृष्यावहे
tṛ́ṣyāvahe
तृष्यामहे
tṛ́ṣyāmahe
Imperative
Third तृष्यतु
tṛ́ṣyatu
तृष्यताम्
tṛ́ṣyatām
तृष्यन्तु
tṛ́ṣyantu
तृष्यताम्
tṛ́ṣyatām
तृष्येताम्
tṛ́ṣyetām
तृष्यन्ताम्
tṛ́ṣyantām
Second तृष्य
tṛ́ṣya
तृष्यतम्
tṛ́ṣyatam
तृष्यत
tṛ́ṣyata
तृष्यस्व
tṛ́ṣyasva
तृष्येथाम्
tṛ́ṣyethām
तृष्यध्वम्
tṛ́ṣyadhvam
First तृष्याणि
tṛ́ṣyāṇi
तृष्याव
tṛ́ṣyāva
तृष्याम
tṛ́ṣyāma
तृष्यै
tṛ́ṣyai
तृष्यावहै
tṛ́ṣyāvahai
तृष्यामहै
tṛ́ṣyāmahai
Optative/Potential
Third तृष्येत्
tṛ́ṣyet
तृष्येताम्
tṛ́ṣyetām
तृष्येयुः
tṛ́ṣyeyuḥ
तृष्येत
tṛ́ṣyeta
तृष्येयाताम्
tṛ́ṣyeyātām
तृष्येरन्
tṛ́ṣyeran
Second तृष्येः
tṛ́ṣyeḥ
तृष्येतम्
tṛ́ṣyetam
तृष्येत
tṛ́ṣyeta
तृष्येथाः
tṛ́ṣyethāḥ
तृष्येयाथाम्
tṛ́ṣyeyāthām
तृष्येध्वम्
tṛ́ṣyedhvam
First तृष्येयम्
tṛ́ṣyeyam
तृष्येव
tṛ́ṣyeva
तृष्येम
tṛ́ṣyema
तृष्येय
tṛ́ṣyeya
तृष्येवहि
tṛ́ṣyevahi
तृष्येमहि
tṛ́ṣyemahi
Participles
तृष्यत्
tṛ́ṣyat
तृष्यमाण
tṛ́ṣyamāṇa
Imperfect: अतृस्यत् (átṛsyat), अतृस्यत (átṛsyata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अतृस्यत्
átṛsyat
अतृस्यताम्
átṛsyatām
अतृस्यन्
átṛsyan
अतृस्यत
átṛsyata
अतृस्येताम्
átṛsyetām
अतृस्यन्त
átṛsyanta
Second अतृस्यः
átṛsyaḥ
अतृस्यतम्
átṛsyatam
अतृस्यत
átṛsyata
अतृस्यथाः
átṛsyathāḥ
अतृस्येथाम्
átṛsyethām
अतृस्यध्वम्
átṛsyadhvam
First अतृस्यम्
átṛsyam
अतृस्याव
átṛsyāva
अतृस्याम
átṛsyāma
अतृस्ये
átṛsye
अतृस्यावहि
átṛsyāvahi
अतृस्यामहि
átṛsyāmahi

Descendants[edit]

  • Hindi: तरसना (tarasnā)

References[edit]