त्यजति

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Etymology[edit]

From Proto-Indo-Aryan *tyáȷ́ati, from Proto-Indo-Iranian *tyáǰati, from Proto-Indo-European *tyégʷeti (to give up).

Pronunciation[edit]

Verb[edit]

त्यजति (tyájati) third-singular present indicative (root त्यज्, class 1, type P, present)

  1. to leave
  2. to abandon
  3. to shun
    • c. 80 CE – 150 CE, Aśvaghoṣa, Saundarananda 2.41:
      तेनारिरपि दुःखार्तो नात्याजि शरणागतः ।
      tenārirapi duḥkhārto nātyāji śaraṇāgataḥ.
      Even an enemy, afflicted and refuge-bound, was not shunned by him.

Conjugation[edit]

Present: त्यजति (tyájati), त्यजते (tyájate)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third त्यजति
tyájati
त्यजतः
tyájataḥ
त्यजन्ति
tyájanti
त्यजते
tyájate
त्यजेते
tyájete
त्यजन्ते
tyájante
Second त्यजसि
tyájasi
त्यजथः
tyájathaḥ
त्यजथ
tyájatha
त्यजसे
tyájase
त्यजेथे
tyájethe
त्यजध्वे
tyájadhve
First त्यजामि
tyájāmi
त्यजावः
tyájāvaḥ
त्यजामः
tyájāmaḥ
त्यजे
tyáje
त्यजावहे
tyájāvahe
त्यजामहे
tyájāmahe
Imperative
Third त्यजतु
tyájatu
त्यजताम्
tyájatām
त्यजन्तु
tyájantu
त्यजताम्
tyájatām
त्यजेताम्
tyájetām
त्यजन्ताम्
tyájantām
Second त्यज
tyája
त्यजतम्
tyájatam
त्यजत
tyájata
त्यजस्व
tyájasva
त्यजेथाम्
tyájethām
त्यजध्वम्
tyájadhvam
First त्यजानि
tyájāni
त्यजाव
tyájāva
त्यजाम
tyájāma
त्यजै
tyájai
त्यजावहै
tyájāvahai
त्यजामहै
tyájāmahai
Optative/Potential
Third त्यजेत्
tyájet
त्यजेताम्
tyájetām
त्यजेयुः
tyájeyuḥ
त्यजेत
tyájeta
त्यजेयाताम्
tyájeyātām
त्यजेरन्
tyájeran
Second त्यजेः
tyájeḥ
त्यजेतम्
tyájetam
त्यजेत
tyájeta
त्यजेथाः
tyájethāḥ
त्यजेयाथाम्
tyájeyāthām
त्यजेध्वम्
tyájedhvam
First त्यजेयम्
tyájeyam
त्यजेव
tyájeva
त्यजेम
tyájema
त्यजेय
tyájeya
त्यजेवहि
tyájevahi
त्यजेमहि
tyájemahi
Participles
त्यजत्
tyájat
त्यजमान
tyájamāna
Imperfect: अत्यजत् (átyajat), अत्यजत (átyajata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अत्यजत्
átyajat
अत्यजताम्
átyajatām
अत्यजन्
átyajan
अत्यजत
átyajata
अत्यजेताम्
átyajetām
अत्यजन्त
átyajanta
Second अत्यजः
átyajaḥ
अत्यजतम्
átyajatam
अत्यजत
átyajata
अत्यजथाः
átyajathāḥ
अत्यजेथाम्
átyajethām
अत्यजध्वम्
átyajadhvam
First अत्यजम्
átyajam
अत्यजाव
átyajāva
अत्यजाम
átyajāma
अत्यजे
átyaje
अत्यजावहि
átyajāvahi
अत्यजामहि
átyajāmahi

Descendants[edit]

References[edit]