त्रिवन्धुर

From Wiktionary, the free dictionary
Jump to navigation Jump to search
English Wikipedia has an article on:
Wikipedia

Sanskrit[edit]

Alternative forms[edit]

Etymology[edit]

Compound of त्रि (trí, three, tri-) +‎ वन्धुर (vandhúra, a charioteer's seat).

Pronunciation[edit]

Adjective[edit]

त्रिवन्धुर (trivandhúra) stem

  1. having 3 seats (chariot of the Aśvins)

Declension[edit]

Masculine a-stem declension of त्रिवन्धुर (trivandhúra)
Singular Dual Plural
Nominative त्रिवन्धुरः
trivandhúraḥ
त्रिवन्धुरौ / त्रिवन्धुरा¹
trivandhúrau / trivandhúrā¹
त्रिवन्धुराः / त्रिवन्धुरासः¹
trivandhúrāḥ / trivandhúrāsaḥ¹
Vocative त्रिवन्धुर
trívandhura
त्रिवन्धुरौ / त्रिवन्धुरा¹
trívandhurau / trívandhurā¹
त्रिवन्धुराः / त्रिवन्धुरासः¹
trívandhurāḥ / trívandhurāsaḥ¹
Accusative त्रिवन्धुरम्
trivandhúram
त्रिवन्धुरौ / त्रिवन्धुरा¹
trivandhúrau / trivandhúrā¹
त्रिवन्धुरान्
trivandhúrān
Instrumental त्रिवन्धुरेण
trivandhúreṇa
त्रिवन्धुराभ्याम्
trivandhúrābhyām
त्रिवन्धुरैः / त्रिवन्धुरेभिः¹
trivandhúraiḥ / trivandhúrebhiḥ¹
Dative त्रिवन्धुराय
trivandhúrāya
त्रिवन्धुराभ्याम्
trivandhúrābhyām
त्रिवन्धुरेभ्यः
trivandhúrebhyaḥ
Ablative त्रिवन्धुरात्
trivandhúrāt
त्रिवन्धुराभ्याम्
trivandhúrābhyām
त्रिवन्धुरेभ्यः
trivandhúrebhyaḥ
Genitive त्रिवन्धुरस्य
trivandhúrasya
त्रिवन्धुरयोः
trivandhúrayoḥ
त्रिवन्धुराणाम्
trivandhúrāṇām
Locative त्रिवन्धुरे
trivandhúre
त्रिवन्धुरयोः
trivandhúrayoḥ
त्रिवन्धुरेषु
trivandhúreṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of त्रिवन्धुरा (trivandhúrā)
Singular Dual Plural
Nominative त्रिवन्धुरा
trivandhúrā
त्रिवन्धुरे
trivandhúre
त्रिवन्धुराः
trivandhúrāḥ
Vocative त्रिवन्धुरे
trívandhure
त्रिवन्धुरे
trívandhure
त्रिवन्धुराः
trívandhurāḥ
Accusative त्रिवन्धुराम्
trivandhúrām
त्रिवन्धुरे
trivandhúre
त्रिवन्धुराः
trivandhúrāḥ
Instrumental त्रिवन्धुरया / त्रिवन्धुरा¹
trivandhúrayā / trivandhúrā¹
त्रिवन्धुराभ्याम्
trivandhúrābhyām
त्रिवन्धुराभिः
trivandhúrābhiḥ
Dative त्रिवन्धुरायै
trivandhúrāyai
त्रिवन्धुराभ्याम्
trivandhúrābhyām
त्रिवन्धुराभ्यः
trivandhúrābhyaḥ
Ablative त्रिवन्धुरायाः / त्रिवन्धुरायै²
trivandhúrāyāḥ / trivandhúrāyai²
त्रिवन्धुराभ्याम्
trivandhúrābhyām
त्रिवन्धुराभ्यः
trivandhúrābhyaḥ
Genitive त्रिवन्धुरायाः / त्रिवन्धुरायै²
trivandhúrāyāḥ / trivandhúrāyai²
त्रिवन्धुरयोः
trivandhúrayoḥ
त्रिवन्धुराणाम्
trivandhúrāṇām
Locative त्रिवन्धुरायाम्
trivandhúrāyām
त्रिवन्धुरयोः
trivandhúrayoḥ
त्रिवन्धुरासु
trivandhúrāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of त्रिवन्धुर (trivandhúra)
Singular Dual Plural
Nominative त्रिवन्धुरम्
trivandhúram
त्रिवन्धुरे
trivandhúre
त्रिवन्धुराणि / त्रिवन्धुरा¹
trivandhúrāṇi / trivandhúrā¹
Vocative त्रिवन्धुर
trívandhura
त्रिवन्धुरे
trívandhure
त्रिवन्धुराणि / त्रिवन्धुरा¹
trívandhurāṇi / trívandhurā¹
Accusative त्रिवन्धुरम्
trivandhúram
त्रिवन्धुरे
trivandhúre
त्रिवन्धुराणि / त्रिवन्धुरा¹
trivandhúrāṇi / trivandhúrā¹
Instrumental त्रिवन्धुरेण
trivandhúreṇa
त्रिवन्धुराभ्याम्
trivandhúrābhyām
त्रिवन्धुरैः / त्रिवन्धुरेभिः¹
trivandhúraiḥ / trivandhúrebhiḥ¹
Dative त्रिवन्धुराय
trivandhúrāya
त्रिवन्धुराभ्याम्
trivandhúrābhyām
त्रिवन्धुरेभ्यः
trivandhúrebhyaḥ
Ablative त्रिवन्धुरात्
trivandhúrāt
त्रिवन्धुराभ्याम्
trivandhúrābhyām
त्रिवन्धुरेभ्यः
trivandhúrebhyaḥ
Genitive त्रिवन्धुरस्य
trivandhúrasya
त्रिवन्धुरयोः
trivandhúrayoḥ
त्रिवन्धुराणाम्
trivandhúrāṇām
Locative त्रिवन्धुरे
trivandhúre
त्रिवन्धुरयोः
trivandhúrayoḥ
त्रिवन्धुरेषु
trivandhúreṣu
Notes
  • ¹Vedic

References[edit]