दन्तघर्षण

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From दन्त (danta) +‎ घर्षण (gharṣaṇa).

Pronunciation[edit]

Noun[edit]

दन्तघर्षण (dantagharṣaṇa) stemn

  1. (neologism) tooth brushing

Declension[edit]

Neuter a-stem declension of दन्तघर्षण (dantagharṣaṇa)
Singular Dual Plural
Nominative दन्तघर्षणम्
dantagharṣaṇam
दन्तघर्षणे
dantagharṣaṇe
दन्तघर्षणानि / दन्तघर्षणा¹
dantagharṣaṇāni / dantagharṣaṇā¹
Vocative दन्तघर्षण
dantagharṣaṇa
दन्तघर्षणे
dantagharṣaṇe
दन्तघर्षणानि / दन्तघर्षणा¹
dantagharṣaṇāni / dantagharṣaṇā¹
Accusative दन्तघर्षणम्
dantagharṣaṇam
दन्तघर्षणे
dantagharṣaṇe
दन्तघर्षणानि / दन्तघर्षणा¹
dantagharṣaṇāni / dantagharṣaṇā¹
Instrumental दन्तघर्षणेन
dantagharṣaṇena
दन्तघर्षणाभ्याम्
dantagharṣaṇābhyām
दन्तघर्षणैः / दन्तघर्षणेभिः¹
dantagharṣaṇaiḥ / dantagharṣaṇebhiḥ¹
Dative दन्तघर्षणाय
dantagharṣaṇāya
दन्तघर्षणाभ्याम्
dantagharṣaṇābhyām
दन्तघर्षणेभ्यः
dantagharṣaṇebhyaḥ
Ablative दन्तघर्षणात्
dantagharṣaṇāt
दन्तघर्षणाभ्याम्
dantagharṣaṇābhyām
दन्तघर्षणेभ्यः
dantagharṣaṇebhyaḥ
Genitive दन्तघर्षणस्य
dantagharṣaṇasya
दन्तघर्षणयोः
dantagharṣaṇayoḥ
दन्तघर्षणानाम्
dantagharṣaṇānām
Locative दन्तघर्षणे
dantagharṣaṇe
दन्तघर्षणयोः
dantagharṣaṇayoḥ
दन्तघर्षणेषु
dantagharṣaṇeṣu
Notes
  • ¹Vedic