दशम

From Wiktionary, the free dictionary
Jump to navigation Jump to search
See also: दशमी

Hindi[edit]

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /d̪ə.ʃəm/, [d̪ɐ.ʃɐ̃m]

Adjective[edit]

दशम (daśam) (indeclinable) (ordinal number)

  1. tenth

Sanskrit[edit]

Alternative scripts[edit]

Sanskrit numbers (edit)
 ←  1  ←  9 १०
10
1
    Cardinal: दश (daśa), दशन् (daśan)
    Ordinal: दशम (daśama)

Etymology[edit]

Inherited from Proto-Indo-Iranian *daćamás, from Proto-Indo-European *deḱm̥-Hó-s from *déḱm̥ (ten). Cognate with Avestan 𐬛𐬀𐬯𐬆𐬨𐬀 (dasəma), Persian دهم (dahom), Latin decimus.

Pronunciation[edit]

Adjective[edit]

दशम (daśamá) stem

  1. tenth
    • c. 1700 BCE – 1200 BCE, Ṛgveda 10.184.3:
      हिरण्ययी अरणी यं निर्मन्थतो अश्विना ।
      तं ते गर्भं हवामहे दशमे मासि सूतवे ॥
      hiraṇyayī araṇī yaṃ nirmanthato aśvinā.
      taṃ te garbhaṃ havāmahe daśame māsi sūtave.
      That which the Twin Aśvins rub forth with the attrition-sticks of gold,—
      That embryo of thine we invocate, that in the tenth month thou mayst bear.

Declension[edit]

Masculine a-stem declension of दशम (daśamá)
Singular Dual Plural
Nominative दशमः
daśamáḥ
दशमौ / दशमा¹
daśamaú / daśamā́¹
दशमाः / दशमासः¹
daśamā́ḥ / daśamā́saḥ¹
Vocative दशम
dáśama
दशमौ / दशमा¹
dáśamau / dáśamā¹
दशमाः / दशमासः¹
dáśamāḥ / dáśamāsaḥ¹
Accusative दशमम्
daśamám
दशमौ / दशमा¹
daśamaú / daśamā́¹
दशमान्
daśamā́n
Instrumental दशमेन
daśaména
दशमाभ्याम्
daśamā́bhyām
दशमैः / दशमेभिः¹
daśamaíḥ / daśamébhiḥ¹
Dative दशमाय
daśamā́ya
दशमाभ्याम्
daśamā́bhyām
दशमेभ्यः
daśamébhyaḥ
Ablative दशमात्
daśamā́t
दशमाभ्याम्
daśamā́bhyām
दशमेभ्यः
daśamébhyaḥ
Genitive दशमस्य
daśamásya
दशमयोः
daśamáyoḥ
दशमानाम्
daśamā́nām
Locative दशमे
daśamé
दशमयोः
daśamáyoḥ
दशमेषु
daśaméṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of दशमी (daśamī)
Singular Dual Plural
Nominative दशमी
daśamī
दशम्यौ / दशमी¹
daśamyau / daśamī¹
दशम्यः / दशमीः¹
daśamyaḥ / daśamīḥ¹
Vocative दशमि
daśami
दशम्यौ / दशमी¹
daśamyau / daśamī¹
दशम्यः / दशमीः¹
daśamyaḥ / daśamīḥ¹
Accusative दशमीम्
daśamīm
दशम्यौ / दशमी¹
daśamyau / daśamī¹
दशमीः
daśamīḥ
Instrumental दशम्या
daśamyā
दशमीभ्याम्
daśamībhyām
दशमीभिः
daśamībhiḥ
Dative दशम्यै
daśamyai
दशमीभ्याम्
daśamībhyām
दशमीभ्यः
daśamībhyaḥ
Ablative दशम्याः / दशम्यै²
daśamyāḥ / daśamyai²
दशमीभ्याम्
daśamībhyām
दशमीभ्यः
daśamībhyaḥ
Genitive दशम्याः / दशम्यै²
daśamyāḥ / daśamyai²
दशम्योः
daśamyoḥ
दशमीनाम्
daśamīnām
Locative दशम्याम्
daśamyām
दशम्योः
daśamyoḥ
दशमीषु
daśamīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of दशम (daśamá)
Singular Dual Plural
Nominative दशमम्
daśamám
दशमे
daśamé
दशमानि / दशमा¹
daśamā́ni / daśamā́¹
Vocative दशम
dáśama
दशमे
dáśame
दशमानि / दशमा¹
dáśamāni / dáśamā¹
Accusative दशमम्
daśamám
दशमे
daśamé
दशमानि / दशमा¹
daśamā́ni / daśamā́¹
Instrumental दशमेन
daśaména
दशमाभ्याम्
daśamā́bhyām
दशमैः / दशमेभिः¹
daśamaíḥ / daśamébhiḥ¹
Dative दशमाय
daśamā́ya
दशमाभ्याम्
daśamā́bhyām
दशमेभ्यः
daśamébhyaḥ
Ablative दशमात्
daśamā́t
दशमाभ्याम्
daśamā́bhyām
दशमेभ्यः
daśamébhyaḥ
Genitive दशमस्य
daśamásya
दशमयोः
daśamáyoḥ
दशमानाम्
daśamā́nām
Locative दशमे
daśamé
दशमयोः
daśamáyoḥ
दशमेषु
daśaméṣu
Notes
  • ¹Vedic

Descendants[edit]

Further reading[edit]