दिधक्षा

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

Back-formation from दिधक्षति (didhakṣati, to want to burn, desiderative) +‎ -आ ().

Pronunciation[edit]

Noun[edit]

दिधक्षा (didhakṣā) stemf (Classical Sanskrit)

  1. desire to burn
    • c. 400 BCE, Mahābhārata 12.49.33.2:
      जज्वाल तस्य बाणैस्तु चित्रभानुर्दिधक्षया
      jajvāla tasya bāṇaistu citrabhānurdidhakṣayā.
      By his arrows, the fire lit up, with the desire to burn.
    • c. 700 CE – 900 CE, Bhāgavata Purāṇa 6.4.5:
      द्रुमेभ्यः क्रुध्यमानास्ते तपोदीपितमन्यवः ।
      मुखतो वायुमग्निं च ससृजुस्तद्दिधक्षया
      drumebhyaḥ krudhyamānāste tapodīpitamanyavaḥ.
      mukhato vāyumagniṃ ca sasṛjustaddidhakṣayā.
      Having undergone long austerities, they were very angry at the trees.
      With the desire to burn them to ashes, they generated wind and fire from their mouths.

Declension[edit]

Feminine ā-stem declension of दिधक्षा (didhakṣā)
Singular Dual Plural
Nominative दिधक्षा
didhakṣā
दिधक्षे
didhakṣe
दिधक्षाः
didhakṣāḥ
Vocative दिधक्षे
didhakṣe
दिधक्षे
didhakṣe
दिधक्षाः
didhakṣāḥ
Accusative दिधक्षाम्
didhakṣām
दिधक्षे
didhakṣe
दिधक्षाः
didhakṣāḥ
Instrumental दिधक्षया
didhakṣayā
दिधक्षाभ्याम्
didhakṣābhyām
दिधक्षाभिः
didhakṣābhiḥ
Dative दिधक्षायै
didhakṣāyai
दिधक्षाभ्याम्
didhakṣābhyām
दिधक्षाभ्यः
didhakṣābhyaḥ
Ablative दिधक्षायाः
didhakṣāyāḥ
दिधक्षाभ्याम्
didhakṣābhyām
दिधक्षाभ्यः
didhakṣābhyaḥ
Genitive दिधक्षायाः
didhakṣāyāḥ
दिधक्षयोः
didhakṣayoḥ
दिधक्षाणाम्
didhakṣāṇām
Locative दिधक्षायाम्
didhakṣāyām
दिधक्षयोः
didhakṣayoḥ
दिधक्षासु
didhakṣāsu

Further reading[edit]