दिधक्षु

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

Back-formation from दिधक्षति (didhakṣati, to want to burn, desiderative) +‎ -उ (-u).

Pronunciation[edit]

Adjective[edit]

दिधक्षु (didhakṣu) stem (Classical Sanskrit)

  1. desirous of burning; wanting to burn
    • c. 500 BCE – 100 BCE, Rāmāyaṇa 7.36.48.1:
      प्रवीविविक्षोरिव सागरस्य लोकान्दिधक्षोर्इव पावकस्य ।
      pravīvivikṣoriva sāgarasya lokāndidhakṣoriva pāvakasya.
      To the worlds of the embracing ocean, and like that of the desirous to burn fire []
    • c. 400 BCE, Mahābhārata 1.215.9:
      स मां प्रज्वलितं दृष्ट्वा मेघाम्भोभिः प्रवर्षति ।
      ततो दग्धुं न शक्नोमि दिधक्षुर्दावमीप्सितम् ॥
      sa māṃ prajvalitaṃ dṛṣṭvā meghāmbhobhiḥ pravarṣati.
      tato dagdhuṃ na śaknomi didhakṣurdāvamīpsitam.
      He [Indra], after seeing me burning, would make it rain with clouds and water; hence, I [Agni], desirous of burning, am not able to burn this wanted forest configuration.

Declension[edit]

Masculine u-stem declension of दिधक्षु (didhakṣu)
Singular Dual Plural
Nominative दिधक्षुः
didhakṣuḥ
दिधक्षू
didhakṣū
दिधक्षवः
didhakṣavaḥ
Vocative दिधक्षो
didhakṣo
दिधक्षू
didhakṣū
दिधक्षवः
didhakṣavaḥ
Accusative दिधक्षुम्
didhakṣum
दिधक्षू
didhakṣū
दिधक्षून्
didhakṣūn
Instrumental दिधक्षुणा
didhakṣuṇā
दिधक्षुभ्याम्
didhakṣubhyām
दिधक्षुभिः
didhakṣubhiḥ
Dative दिधक्षवे
didhakṣave
दिधक्षुभ्याम्
didhakṣubhyām
दिधक्षुभ्यः
didhakṣubhyaḥ
Ablative दिधक्षोः
didhakṣoḥ
दिधक्षुभ्याम्
didhakṣubhyām
दिधक्षुभ्यः
didhakṣubhyaḥ
Genitive दिधक्षोः
didhakṣoḥ
दिधक्ष्वोः
didhakṣvoḥ
दिधक्षूणाम्
didhakṣūṇām
Locative दिधक्षौ
didhakṣau
दिधक्ष्वोः
didhakṣvoḥ
दिधक्षुषु
didhakṣuṣu
Feminine u-stem declension of दिधक्षु (didhakṣu)
Singular Dual Plural
Nominative दिधक्षुः
didhakṣuḥ
दिधक्षू
didhakṣū
दिधक्षवः
didhakṣavaḥ
Vocative दिधक्षो
didhakṣo
दिधक्षू
didhakṣū
दिधक्षवः
didhakṣavaḥ
Accusative दिधक्षुम्
didhakṣum
दिधक्षू
didhakṣū
दिधक्षूः
didhakṣūḥ
Instrumental दिधक्ष्वा
didhakṣvā
दिधक्षुभ्याम्
didhakṣubhyām
दिधक्षुभिः
didhakṣubhiḥ
Dative दिधक्षवे / दिधक्ष्वै¹
didhakṣave / didhakṣvai¹
दिधक्षुभ्याम्
didhakṣubhyām
दिधक्षुभ्यः
didhakṣubhyaḥ
Ablative दिधक्षोः / दिधक्ष्वाः¹
didhakṣoḥ / didhakṣvāḥ¹
दिधक्षुभ्याम्
didhakṣubhyām
दिधक्षुभ्यः
didhakṣubhyaḥ
Genitive दिधक्षोः / दिधक्ष्वाः¹
didhakṣoḥ / didhakṣvāḥ¹
दिधक्ष्वोः
didhakṣvoḥ
दिधक्षूणाम्
didhakṣūṇām
Locative दिधक्षौ / दिधक्ष्वाम्¹
didhakṣau / didhakṣvām¹
दिधक्ष्वोः
didhakṣvoḥ
दिधक्षुषु
didhakṣuṣu
Notes
  • ¹Later Sanskrit
Neuter u-stem declension of दिधक्षु (didhakṣu)
Singular Dual Plural
Nominative दिधक्षु
didhakṣu
दिधक्षुणी
didhakṣuṇī
दिधक्षूणि
didhakṣūṇi
Vocative दिधक्षु / दिधक्षो
didhakṣu / didhakṣo
दिधक्षुणी
didhakṣuṇī
दिधक्षूणि
didhakṣūṇi
Accusative दिधक्षु
didhakṣu
दिधक्षुणी
didhakṣuṇī
दिधक्षूणि
didhakṣūṇi
Instrumental दिधक्षुणा
didhakṣuṇā
दिधक्षुभ्याम्
didhakṣubhyām
दिधक्षुभिः
didhakṣubhiḥ
Dative दिधक्षुणे
didhakṣuṇe
दिधक्षुभ्याम्
didhakṣubhyām
दिधक्षुभ्यः
didhakṣubhyaḥ
Ablative दिधक्षुणः
didhakṣuṇaḥ
दिधक्षुभ्याम्
didhakṣubhyām
दिधक्षुभ्यः
didhakṣubhyaḥ
Genitive दिधक्षुणः
didhakṣuṇaḥ
दिधक्षुणोः
didhakṣuṇoḥ
दिधक्षूणाम्
didhakṣūṇām
Locative दिधक्षुणि
didhakṣuṇi
दिधक्षुणोः
didhakṣuṇoḥ
दिधक्षुषु
didhakṣuṣu

Further reading[edit]