दुःस्वप्न

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

Borrowed from Sanskrit दुःस्वप्न (duḥsvápna). Cognate with Bengali দুঃস্বপ্ন (duḥśśopno)

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /d̪ʊ(ɦ).sʋəp.nə/, [d̪ʊ(ɦ).sʋɐp.nɐ], /d̪ʊs.ʋəp.nə/, [d̪ʊs.ʋɐp.nɐ]

Noun[edit]

दुःस्वप्न (duḥsvapnam

  1. nightmare

Declension[edit]

Sanskrit[edit]

Etymology[edit]

From दुस्- (dus-, bad) +‎ स्वप्न (svápna, dream)

Pronunciation[edit]

Noun[edit]

दुःस्वप्न (duḥsvápna) stemm

  1. nightmare

Declension[edit]

Masculine a-stem declension of दुःस्वप्न (duḥsvápna)
Singular Dual Plural
Nominative दुःस्वप्नः
duḥsvápnaḥ
दुःस्वप्नौ / दुःस्वप्ना¹
duḥsvápnau / duḥsvápnā¹
दुःस्वप्नाः / दुःस्वप्नासः¹
duḥsvápnāḥ / duḥsvápnāsaḥ¹
Vocative दुःस्वप्न
dúḥsvapna
दुःस्वप्नौ / दुःस्वप्ना¹
dúḥsvapnau / dúḥsvapnā¹
दुःस्वप्नाः / दुःस्वप्नासः¹
dúḥsvapnāḥ / dúḥsvapnāsaḥ¹
Accusative दुःस्वप्नम्
duḥsvápnam
दुःस्वप्नौ / दुःस्वप्ना¹
duḥsvápnau / duḥsvápnā¹
दुःस्वप्नान्
duḥsvápnān
Instrumental दुःस्वप्नेन
duḥsvápnena
दुःस्वप्नाभ्याम्
duḥsvápnābhyām
दुःस्वप्नैः / दुःस्वप्नेभिः¹
duḥsvápnaiḥ / duḥsvápnebhiḥ¹
Dative दुःस्वप्नाय
duḥsvápnāya
दुःस्वप्नाभ्याम्
duḥsvápnābhyām
दुःस्वप्नेभ्यः
duḥsvápnebhyaḥ
Ablative दुःस्वप्नात्
duḥsvápnāt
दुःस्वप्नाभ्याम्
duḥsvápnābhyām
दुःस्वप्नेभ्यः
duḥsvápnebhyaḥ
Genitive दुःस्वप्नस्य
duḥsvápnasya
दुःस्वप्नयोः
duḥsvápnayoḥ
दुःस्वप्नानाम्
duḥsvápnānām
Locative दुःस्वप्ने
duḥsvápne
दुःस्वप्नयोः
duḥsvápnayoḥ
दुःस्वप्नेषु
duḥsvápneṣu
Notes
  • ¹Vedic