द्रवति

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From Proto-Indo-Aryan *dráwati, from Proto-Indo-Iranian *dráwati, from Proto-Indo-European *dréwh₂-eti (to run, act). Cognate with Ancient Greek δράω (dráō).

Pronunciation[edit]

Verb[edit]

द्रवति (drávati) third-singular present indicative (root द्रु, class 1, type P, present)

  1. to run
    • c. 1700 BCE – 1200 BCE, Ṛgveda 10.75.2:
      प्र ते॑ऽरद॒द्वरु॑णो॒ यात॑वे प॒थः सिन्धो॒ यद्वाजाँ॑ अ॒भ्य्अद्रव॒स्त्वम्।
      भूम्या॒ अधि॑ प्र॒वता॑ यासि॒ सानु॑ना॒ यदे॑षा॒मग्रं॒ जग॑तामिर॒ज्यसि॑॥
      prá teʼradadváruṇo yā́tave patháḥ síndho yádvā́jām̐ abhyádrávastvám.
      bhū́myā ádhi pravátā yāsi sā́nunā yádeṣāmágraṃ jágatāmirajyási.
      For your course, Sindhu, Varuṇa tore open a path, since you hastened towards food; you go by alofty road down upon the earth, by which road you reign in the sight of all worlds.
  2. to flee
  3. to attack, assault
  4. to melt, dissolve, liquefy

Conjugation[edit]

Forms of Sanskrit verbs are numerous and complicated. The following conjugation shows only a subset of all forms and should be treated as a guide.

Nonfinite Forms: द्रोतुम् (drótum)
Undeclinable
Infinitive द्रोतुम्
drótum
Gerund द्रुत्वा
drutvā́
Participles
Masculine/Neuter Gerundive द्रव्य / द्रोतव्य / द्रवणीय
drávya / drotavya / dravaṇīya
Feminine Gerundive द्रव्या / द्रोतव्या / द्रवणीया
drávyā / drotavyā / dravaṇīyā
Masculine/Neuter Past Passive Participle द्रुत
drutá
Feminine Past Passive Participle द्रुता
drutā́
Masculine/Neuter Past Active Participle द्रुतवत्
drutávat
Feminine Past Active Participle द्रुतवती
drutávatī
Present: द्रवति (drávati), द्रवते (drávate)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third द्रवति
drávati
द्रवतः
drávataḥ
द्रवन्ति
drávanti
द्रवते
drávate
द्रवेते
drávete
द्रवन्ते
drávante
Second द्रवसि
drávasi
द्रवथः
drávathaḥ
द्रवथ
drávatha
द्रवसे
drávase
द्रवेथे
drávethe
द्रवध्वे
drávadhve
First द्रवामि
drávāmi
द्रवावः
drávāvaḥ
द्रवामः
drávāmaḥ
द्रवे
dráve
द्रवावहे
drávāvahe
द्रवामहे
drávāmahe
Imperative
Third द्रवतु
drávatu
द्रवताम्
drávatām
द्रवन्तु
drávantu
द्रवताम्
drávatām
द्रवेताम्
drávetām
द्रवन्ताम्
drávantām
Second द्रव
dráva
द्रवतम्
drávatam
द्रवत
drávata
द्रवस्व
drávasva
द्रवेथाम्
drávethām
द्रवध्वम्
drávadhvam
First द्रवाणि
drávāṇi
द्रवाव
drávāva
द्रवाम
drávāma
द्रवै
drávai
द्रवावहै
drávāvahai
द्रवामहै
drávāmahai
Optative/Potential
Third द्रवेत्
drávet
द्रवेताम्
drávetām
द्रवेयुः
dráveyuḥ
द्रवेत
dráveta
द्रवेयाताम्
dráveyātām
द्रवेरन्
dráveran
Second द्रवेः
dráveḥ
द्रवेतम्
drávetam
द्रवेत
dráveta
द्रवेथाः
drávethāḥ
द्रवेयाथाम्
dráveyāthām
द्रवेध्वम्
drávedhvam
First द्रवेयम्
dráveyam
द्रवेव
dráveva
द्रवेम
drávema
द्रवेय
dráveya
द्रवेवहि
drávevahi
द्रवेमहि
drávemahi
Participles
द्रवत्
drávat
द्रवमाण
drávamāṇa
Imperfect: अद्रवत् (ádravat), अद्रवत (ádravata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अद्रवत्
ádravat
अद्रवताम्
ádravatām
अद्रवन्
ádravan
अद्रवत
ádravata
अद्रवेताम्
ádravetām
अद्रवन्त
ádravanta
Second अद्रवः
ádravaḥ
अद्रवतम्
ádravatam
अद्रवत
ádravata
अद्रवथाः
ádravathāḥ
अद्रवेथाम्
ádravethām
अद्रवध्वम्
ádravadhvam
First अद्रवम्
ádravam
अद्रवाव
ádravāva
अद्रवाम
ádravāma
अद्रवे
ádrave
अद्रवावहि
ádravāvahi
अद्रवामहि
ádravāmahi
Future: द्रोष्यति (droṣyáti), द्रोष्यते (droṣyáte)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third द्रोष्यति
droṣyáti
द्रोष्यतः
droṣyátaḥ
द्रोष्यन्ति
droṣyánti
द्रोष्यते
droṣyáte
द्रोष्येते
droṣyéte
द्रोष्यन्ते
droṣyánte
Second द्रोष्यसि
droṣyási
द्रोष्यथः
droṣyáthaḥ
द्रोष्यथ
droṣyátha
द्रोष्यसे
droṣyáse
द्रोष्येथे
droṣyéthe
द्रोष्यध्वे
droṣyádhve
First द्रोष्यामि
droṣyā́mi
द्रोष्यावः
droṣyā́vaḥ
द्रोष्यामः
droṣyā́maḥ
द्रोष्ये
droṣyé
द्रोष्यावहे
droṣyā́vahe
द्रोष्यामहे
droṣyā́mahe
Participles
द्रोष्यत्
droṣyát
द्रोष्यमाण
droṣyámāṇa
Conditional: अद्रोष्यत् (ádroṣyat), अद्रोष्यत (ádroṣyata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अद्रोष्यत्
ádroṣyat
अद्रोष्यताम्
ádroṣyatām
अद्रोष्यन्
ádroṣyan
अद्रोष्यत
ádroṣyata
अद्रोष्येताम्
ádroṣyetām
अद्रोष्यन्त
ádroṣyanta
Second अद्रोष्यः
ádroṣyaḥ
अद्रोष्यतम्
ádroṣyatam
अद्रोष्यत
ádroṣyata
अद्रोष्यथाः
ádroṣyathāḥ
अद्रोष्येथाम्
ádroṣyethām
अद्रोष्यध्वम्
ádroṣyadhvam
First अद्रोष्यम्
ádroṣyam
अद्रोष्याव
ádroṣyāva
अद्रोष्याम
ádroṣyāma
अद्रोष्ये
ádroṣye
अद्रोष्यावहि
ádroṣyāvahi
अद्रोष्यामहि
ádroṣyāmahi
Aorist: अद्रुद्रुवत् (ádrudruvat), अद्राविष्ट (ádrāviṣṭa)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अद्रुद्रुवत्
ádrudruvat
अद्रुद्रुवताम्
ádrudruvatām
अद्रुद्रुवन्
ádrudruvan
अद्राविष्ट
ádrāviṣṭa
अद्राविषाताम्
ádrāviṣātām
अद्राविषत
ádrāviṣata
Second अद्रुद्रुवः
ádrudruvaḥ
अद्रुद्रुवतम्
ádrudruvatam
अद्रुद्रुवत
ádrudruvata
अद्राविष्ठाः
ádrāviṣṭhāḥ
अद्राविषाथाम्
ádrāviṣāthām
अद्राविढ्वम्
ádrāviḍhvam
First अद्रुद्रुवम्
ádrudruvam
अद्रुद्रुवाव
ádrudruvāva
अद्रुद्रुवाम
ádrudruvāma
अद्राविषि
ádrāviṣi
अद्राविष्वहि
ádrāviṣvahi
अद्राविष्महि
ádrāviṣmahi
Benedictive/Precative: द्रूयात् (drūyā́t), द्रूषीष्ट (drūṣīṣṭá)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Optative/Potential
Third द्रूयात्
drūyā́t
द्रूयास्ताम्
drūyā́stām
द्रूयासुः
drūyā́suḥ
द्रूषीष्ट
drūṣīṣṭá
द्रूषीयास्ताम्¹
drūṣīyā́stām¹
द्रूषीरन्
drūṣīrán
Second द्रूयाः
drūyā́ḥ
द्रूयास्तम्
drūyā́stam
द्रूयास्त
drūyā́sta
द्रूषीष्ठाः
drūṣīṣṭhā́ḥ
द्रूषीयास्थाम्¹
drūṣīyā́sthām¹
द्रूषीढ्वम्
drūṣīḍhvám
First द्रूयासम्
drūyā́sam
द्रूयास्व
drūyā́sva
द्रूयास्म
drūyā́sma
द्रूषीय
drūṣīyá
द्रूषीवहि
drūṣīváhi
द्रूषीमहि
drūṣīmáhi
Notes
  • ¹Uncertain
Perfect: दुद्राव (dudrā́va), दुद्रुवे (dudruvé)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third दुद्राव
dudrā́va
दुद्रुवतुः
dudruvátuḥ
दुद्रुवुः
dudruvúḥ
दुद्रुवे
dudruvé
दुद्रुवाते
dudruvā́te
दुद्रुविरे
dudruviré
Second दुद्रोथ
dudrótha
दुद्रुवथुः
dudruváthuḥ
दुद्रुव
dudruvá
दुद्रुषे
dudruṣé
दुद्रुवाथे
dudruvā́the
दुद्रुध्वे
dudrudhvé
First दुद्रव / दुद्राव¹
dudráva / dudrā́va¹
दुद्रुव
dudruvá
दुद्रुम
dudrumá
दुद्रुवे
dudruvé
दुद्रुवहे
dudruváhe
दुद्रुमहे
dudrumáhe
Participles
दुद्रुवांस्
dudruvā́ṃs
दुद्रुवाण
dudruvāṇá
Notes
  • ¹Later Sanskrit

References[edit]