द्वय

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Etymology[edit]

From Proto-Indo-Aryan *dwayHás, from Proto-Indo-Iranian *dwayHás, from Proto-Indo-European *dwoyHós. Cognate with Ancient Greek δοιός (doiós), Lithuanian dvejì, Proto-Slavic *dъvojь, Old Norse Tveggi.

Pronunciation[edit]

Adjective[edit]

द्वय (dvayá) stem

  1. double, twofold

Declension[edit]

Masculine a-stem declension of द्वय (dvayá)
Singular Dual Plural
Nominative द्वयः
dvayáḥ
द्वयौ / द्वया¹
dvayaú / dvayā́¹
द्वयाः / द्वयासः¹
dvayā́ḥ / dvayā́saḥ¹
Vocative द्वय
dváya
द्वयौ / द्वया¹
dváyau / dváyā¹
द्वयाः / द्वयासः¹
dváyāḥ / dváyāsaḥ¹
Accusative द्वयम्
dvayám
द्वयौ / द्वया¹
dvayaú / dvayā́¹
द्वयान्
dvayā́n
Instrumental द्वयेन
dvayéna
द्वयाभ्याम्
dvayā́bhyām
द्वयैः / द्वयेभिः¹
dvayaíḥ / dvayébhiḥ¹
Dative द्वयाय
dvayā́ya
द्वयाभ्याम्
dvayā́bhyām
द्वयेभ्यः
dvayébhyaḥ
Ablative द्वयात्
dvayā́t
द्वयाभ्याम्
dvayā́bhyām
द्वयेभ्यः
dvayébhyaḥ
Genitive द्वयस्य
dvayásya
द्वययोः
dvayáyoḥ
द्वयानाम्
dvayā́nām
Locative द्वये
dvayé
द्वययोः
dvayáyoḥ
द्वयेषु
dvayéṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of द्वयी (dvayī)
Singular Dual Plural
Nominative द्वयी
dvayī
द्वय्यौ / द्वयी¹
dvayyau / dvayī¹
द्वय्यः / द्वयीः¹
dvayyaḥ / dvayīḥ¹
Vocative द्वयि
dvayi
द्वय्यौ / द्वयी¹
dvayyau / dvayī¹
द्वय्यः / द्वयीः¹
dvayyaḥ / dvayīḥ¹
Accusative द्वयीम्
dvayīm
द्वय्यौ / द्वयी¹
dvayyau / dvayī¹
द्वयीः
dvayīḥ
Instrumental द्वय्या
dvayyā
द्वयीभ्याम्
dvayībhyām
द्वयीभिः
dvayībhiḥ
Dative द्वय्यै
dvayyai
द्वयीभ्याम्
dvayībhyām
द्वयीभ्यः
dvayībhyaḥ
Ablative द्वय्याः / द्वय्यै²
dvayyāḥ / dvayyai²
द्वयीभ्याम्
dvayībhyām
द्वयीभ्यः
dvayībhyaḥ
Genitive द्वय्याः / द्वय्यै²
dvayyāḥ / dvayyai²
द्वय्योः
dvayyoḥ
द्वयीनाम्
dvayīnām
Locative द्वय्याम्
dvayyām
द्वय्योः
dvayyoḥ
द्वयीषु
dvayīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of द्वय (dvayá)
Singular Dual Plural
Nominative द्वयम्
dvayám
द्वये
dvayé
द्वयानि / द्वया¹
dvayā́ni / dvayā́¹
Vocative द्वय
dváya
द्वये
dváye
द्वयानि / द्वया¹
dváyāni / dváyā¹
Accusative द्वयम्
dvayám
द्वये
dvayé
द्वयानि / द्वया¹
dvayā́ni / dvayā́¹
Instrumental द्वयेन
dvayéna
द्वयाभ्याम्
dvayā́bhyām
द्वयैः / द्वयेभिः¹
dvayaíḥ / dvayébhiḥ¹
Dative द्वयाय
dvayā́ya
द्वयाभ्याम्
dvayā́bhyām
द्वयेभ्यः
dvayébhyaḥ
Ablative द्वयात्
dvayā́t
द्वयाभ्याम्
dvayā́bhyām
द्वयेभ्यः
dvayébhyaḥ
Genitive द्वयस्य
dvayásya
द्वययोः
dvayáyoḥ
द्वयानाम्
dvayā́nām
Locative द्वये
dvayé
द्वययोः
dvayáyoḥ
द्वयेषु
dvayéṣu
Notes
  • ¹Vedic

References[edit]