द्वैत

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From द्व (dva, two)

Pronunciation[edit]

Noun[edit]

द्वैत (dvaita) stemm

  1. Dvaita, a dualistic philosophy in Hinduism.

Declension[edit]

Masculine a-stem declension of द्वैत (dvaita)
Singular Dual Plural
Nominative द्वैतः
dvaitaḥ
द्वैतौ / द्वैता¹
dvaitau / dvaitā¹
द्वैताः / द्वैतासः¹
dvaitāḥ / dvaitāsaḥ¹
Vocative द्वैत
dvaita
द्वैतौ / द्वैता¹
dvaitau / dvaitā¹
द्वैताः / द्वैतासः¹
dvaitāḥ / dvaitāsaḥ¹
Accusative द्वैतम्
dvaitam
द्वैतौ / द्वैता¹
dvaitau / dvaitā¹
द्वैतान्
dvaitān
Instrumental द्वैतेन
dvaitena
द्वैताभ्याम्
dvaitābhyām
द्वैतैः / द्वैतेभिः¹
dvaitaiḥ / dvaitebhiḥ¹
Dative द्वैताय
dvaitāya
द्वैताभ्याम्
dvaitābhyām
द्वैतेभ्यः
dvaitebhyaḥ
Ablative द्वैतात्
dvaitāt
द्वैताभ्याम्
dvaitābhyām
द्वैतेभ्यः
dvaitebhyaḥ
Genitive द्वैतस्य
dvaitasya
द्वैतयोः
dvaitayoḥ
द्वैतानाम्
dvaitānām
Locative द्वैते
dvaite
द्वैतयोः
dvaitayoḥ
द्वैतेषु
dvaiteṣu
Notes
  • ¹Vedic