धीर

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation[edit]

Adjective[edit]

धीर (dhīr)

  1. steadfast, resolute; bold

References[edit]

Pali[edit]

Alternative forms[edit]

Adjective[edit]

धीर

  1. Devanagari script form of dhīra (wise; firm)

Declension[edit]

Sanskrit[edit]

Alternative scripts[edit]

Pronunciation[edit]

Etymology 1[edit]

From the root धृ (dhṛ, to be hold, to be firm) from Proto-Indo-European *dʰer- (to hold, support).

Adjective[edit]

धीर (dhī́ra) stem

  1. steady, constant, firm, resolute, brave, energetic, courageous, self-possessed, composed, calm, grave
  2. deep, low, dull (as sound)
  3. gentle, soft
  4. well-conducted, well-bred
Declension[edit]
Masculine a-stem declension of धीर (dhī́ra)
Singular Dual Plural
Nominative धीरः
dhī́raḥ
धीरौ / धीरा¹
dhī́rau / dhī́rā¹
धीराः / धीरासः¹
dhī́rāḥ / dhī́rāsaḥ¹
Vocative धीर
dhī́ra
धीरौ / धीरा¹
dhī́rau / dhī́rā¹
धीराः / धीरासः¹
dhī́rāḥ / dhī́rāsaḥ¹
Accusative धीरम्
dhī́ram
धीरौ / धीरा¹
dhī́rau / dhī́rā¹
धीरान्
dhī́rān
Instrumental धीरेण
dhī́reṇa
धीराभ्याम्
dhī́rābhyām
धीरैः / धीरेभिः¹
dhī́raiḥ / dhī́rebhiḥ¹
Dative धीराय
dhī́rāya
धीराभ्याम्
dhī́rābhyām
धीरेभ्यः
dhī́rebhyaḥ
Ablative धीरात्
dhī́rāt
धीराभ्याम्
dhī́rābhyām
धीरेभ्यः
dhī́rebhyaḥ
Genitive धीरस्य
dhī́rasya
धीरयोः
dhī́rayoḥ
धीराणाम्
dhī́rāṇām
Locative धीरे
dhī́re
धीरयोः
dhī́rayoḥ
धीरेषु
dhī́reṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of धीरा (dhī́rā)
Singular Dual Plural
Nominative धीरा
dhī́rā
धीरे
dhī́re
धीराः
dhī́rāḥ
Vocative धीरे
dhī́re
धीरे
dhī́re
धीराः
dhī́rāḥ
Accusative धीराम्
dhī́rām
धीरे
dhī́re
धीराः
dhī́rāḥ
Instrumental धीरया / धीरा¹
dhī́rayā / dhī́rā¹
धीराभ्याम्
dhī́rābhyām
धीराभिः
dhī́rābhiḥ
Dative धीरायै
dhī́rāyai
धीराभ्याम्
dhī́rābhyām
धीराभ्यः
dhī́rābhyaḥ
Ablative धीरायाः / धीरायै²
dhī́rāyāḥ / dhī́rāyai²
धीराभ्याम्
dhī́rābhyām
धीराभ्यः
dhī́rābhyaḥ
Genitive धीरायाः / धीरायै²
dhī́rāyāḥ / dhī́rāyai²
धीरयोः
dhī́rayoḥ
धीराणाम्
dhī́rāṇām
Locative धीरायाम्
dhī́rāyām
धीरयोः
dhī́rayoḥ
धीरासु
dhī́rāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas

(Can we verify(+) this sense?)

Feminine ī-stem declension of धीरी (dhī́rī)
Singular Dual Plural
Nominative धीरी
dhī́rī
धीर्यौ / धीरी¹
dhī́ryau / dhī́rī¹
धीर्यः / धीरीः¹
dhī́ryaḥ / dhī́rīḥ¹
Vocative धीरि
dhī́ri
धीर्यौ / धीरी¹
dhī́ryau / dhī́rī¹
धीर्यः / धीरीः¹
dhī́ryaḥ / dhī́rīḥ¹
Accusative धीरीम्
dhī́rīm
धीर्यौ / धीरी¹
dhī́ryau / dhī́rī¹
धीरीः
dhī́rīḥ
Instrumental धीर्या
dhī́ryā
धीरीभ्याम्
dhī́rībhyām
धीरीभिः
dhī́rībhiḥ
Dative धीर्यै
dhī́ryai
धीरीभ्याम्
dhī́rībhyām
धीरीभ्यः
dhī́rībhyaḥ
Ablative धीर्याः / धीर्यै²
dhī́ryāḥ / dhī́ryai²
धीरीभ्याम्
dhī́rībhyām
धीरीभ्यः
dhī́rībhyaḥ
Genitive धीर्याः / धीर्यै²
dhī́ryāḥ / dhī́ryai²
धीर्योः
dhī́ryoḥ
धीरीणाम्
dhī́rīṇām
Locative धीर्याम्
dhī́ryām
धीर्योः
dhī́ryoḥ
धीरीषु
dhī́rīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of धीर (dhī́ra)
Singular Dual Plural
Nominative धीरम्
dhī́ram
धीरे
dhī́re
धीराणि / धीरा¹
dhī́rāṇi / dhī́rā¹
Vocative धीर
dhī́ra
धीरे
dhī́re
धीराणि / धीरा¹
dhī́rāṇi / dhī́rā¹
Accusative धीरम्
dhī́ram
धीरे
dhī́re
धीराणि / धीरा¹
dhī́rāṇi / dhī́rā¹
Instrumental धीरेण
dhī́reṇa
धीराभ्याम्
dhī́rābhyām
धीरैः / धीरेभिः¹
dhī́raiḥ / dhī́rebhiḥ¹
Dative धीराय
dhī́rāya
धीराभ्याम्
dhī́rābhyām
धीरेभ्यः
dhī́rebhyaḥ
Ablative धीरात्
dhī́rāt
धीराभ्याम्
dhī́rābhyām
धीरेभ्यः
dhī́rebhyaḥ
Genitive धीरस्य
dhī́rasya
धीरयोः
dhī́rayoḥ
धीराणाम्
dhī́rāṇām
Locative धीरे
dhī́re
धीरयोः
dhī́rayoḥ
धीरेषु
dhī́reṣu
Notes
  • ¹Vedic
Descendants[edit]
  • Punjabi: ਧੀਰਾ (dhīrā)

Etymology 2[edit]

From the root धी (dhī, to perceive, think) from Proto-Indo-European *dʰeyh₂- (mind, thought).

Adjective[edit]

धीर (dhī́ra) stem

  1. intelligent, wise, skillful, clever
    • (Can we date this quote?), The Buddha, Dhammapada(pāḷi) (subsequently translated from Pali to Sanskrit), Appamādavaɡɡa, page 32; republished in The Eighteenth Book in the Suttanta-Pitaka: Khuddaka-Nikāya[1], Colombo, 2009:
      8. ප්‍රමාදමප්‍රමාදෙන යදා නුදති පණ‍්ඩිතඃ
      ප්‍රඥාප්‍රසාදමාරුහ්‍ය ත්‍වශොකඃ ශොකිනීං ප්‍රජාම්
      පර්‍වතස‍්ථ ඉව භූමිෂ‍්ඨාන් ධීරො බාලානවෙක්‍ෂතෙ
      8 Pramādamapramādena yadā nudati paṇḍitaḥ
      Prajñāprasādamāruhya tvaśokaḥ śokinīṃ prajām
      Parvatastha iva bhūmiṣṭhān dhīro bālānavekṣate
      8. When the astute dispel negligence by means of diligence,
      having ascended the palace of wisdom, the sorrow-free then behold this generation of sorrow,
      as a wise man on a mountain-top beholds the fools below.
      (literally, “8. When the astute dispel negligence by means of diligence,
      having ascended the palace of wisdom, the sorrow-free then behold this generation of sorrow,
      as a wise man on a mountain-top beholds the fools on the ground.
      ”)
      (Wiktionary translation adapted from translation of the Pali by Ajahn Sujato.)
Declension[edit]
Masculine a-stem declension of धीर (dhī́ra)
Singular Dual Plural
Nominative धीरः
dhī́raḥ
धीरौ / धीरा¹
dhī́rau / dhī́rā¹
धीराः / धीरासः¹
dhī́rāḥ / dhī́rāsaḥ¹
Vocative धीर
dhī́ra
धीरौ / धीरा¹
dhī́rau / dhī́rā¹
धीराः / धीरासः¹
dhī́rāḥ / dhī́rāsaḥ¹
Accusative धीरम्
dhī́ram
धीरौ / धीरा¹
dhī́rau / dhī́rā¹
धीरान्
dhī́rān
Instrumental धीरेण
dhī́reṇa
धीराभ्याम्
dhī́rābhyām
धीरैः / धीरेभिः¹
dhī́raiḥ / dhī́rebhiḥ¹
Dative धीराय
dhī́rāya
धीराभ्याम्
dhī́rābhyām
धीरेभ्यः
dhī́rebhyaḥ
Ablative धीरात्
dhī́rāt
धीराभ्याम्
dhī́rābhyām
धीरेभ्यः
dhī́rebhyaḥ
Genitive धीरस्य
dhī́rasya
धीरयोः
dhī́rayoḥ
धीराणाम्
dhī́rāṇām
Locative धीरे
dhī́re
धीरयोः
dhī́rayoḥ
धीरेषु
dhī́reṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of धीरा (dhī́rā́)
Singular Dual Plural
Nominative धीरा
dhī́rā́
धीरे
dhī́re
धीराः
dhī́rā́ḥ
Vocative धीरे
dhī́re
धीरे
dhī́re
धीराः
dhī́rāḥ
Accusative धीराम्
dhī́rā́m
धीरे
dhī́re
धीराः
dhī́rā́ḥ
Instrumental धीरया / धीरा¹
dhī́rayā / dhī́rā́¹
धीराभ्याम्
dhī́rā́bhyām
धीराभिः
dhī́rā́bhiḥ
Dative धीरायै
dhī́rā́yai
धीराभ्याम्
dhī́rā́bhyām
धीराभ्यः
dhī́rā́bhyaḥ
Ablative धीरायाः / धीरायै²
dhī́rā́yāḥ / dhī́rā́yai²
धीराभ्याम्
dhī́rā́bhyām
धीराभ्यः
dhī́rā́bhyaḥ
Genitive धीरायाः / धीरायै²
dhī́rā́yāḥ / dhī́rā́yai²
धीरयोः
dhī́rayoḥ
धीराणाम्
dhī́rā́ṇām
Locative धीरायाम्
dhī́rā́yām
धीरयोः
dhī́rayoḥ
धीरासु
dhī́rā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Feminine ī-stem declension of धीरी (dhī́rī)
Singular Dual Plural
Nominative धीरी
dhī́rī
धीर्यौ / धीरी¹
dhī́ryau / dhī́rī¹
धीर्यः / धीरीः¹
dhī́ryaḥ / dhī́rīḥ¹
Vocative धीरि
dhī́ri
धीर्यौ / धीरी¹
dhī́ryau / dhī́rī¹
धीर्यः / धीरीः¹
dhī́ryaḥ / dhī́rīḥ¹
Accusative धीरीम्
dhī́rīm
धीर्यौ / धीरी¹
dhī́ryau / dhī́rī¹
धीरीः
dhī́rīḥ
Instrumental धीर्या
dhī́ryā
धीरीभ्याम्
dhī́rībhyām
धीरीभिः
dhī́rībhiḥ
Dative धीर्यै
dhī́ryai
धीरीभ्याम्
dhī́rībhyām
धीरीभ्यः
dhī́rībhyaḥ
Ablative धीर्याः / धीर्यै²
dhī́ryāḥ / dhī́ryai²
धीरीभ्याम्
dhī́rībhyām
धीरीभ्यः
dhī́rībhyaḥ
Genitive धीर्याः / धीर्यै²
dhī́ryāḥ / dhī́ryai²
धीर्योः
dhī́ryoḥ
धीरीणाम्
dhī́rīṇām
Locative धीर्याम्
dhī́ryām
धीर्योः
dhī́ryoḥ
धीरीषु
dhī́rīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of धीर (dhī́ra)
Singular Dual Plural
Nominative धीरम्
dhī́ram
धीरे
dhī́re
धीराणि / धीरा¹
dhī́rāṇi / dhī́rā¹
Vocative धीर
dhī́ra
धीरे
dhī́re
धीराणि / धीरा¹
dhī́rāṇi / dhī́rā¹
Accusative धीरम्
dhī́ram
धीरे
dhī́re
धीराणि / धीरा¹
dhī́rāṇi / dhī́rā¹
Instrumental धीरेण
dhī́reṇa
धीराभ्याम्
dhī́rābhyām
धीरैः / धीरेभिः¹
dhī́raiḥ / dhī́rebhiḥ¹
Dative धीराय
dhī́rāya
धीराभ्याम्
dhī́rābhyām
धीरेभ्यः
dhī́rebhyaḥ
Ablative धीरात्
dhī́rāt
धीराभ्याम्
dhī́rābhyām
धीरेभ्यः
dhī́rebhyaḥ
Genitive धीरस्य
dhī́rasya
धीरयोः
dhī́rayoḥ
धीराणाम्
dhī́rāṇām
Locative धीरे
dhī́re
धीरयोः
dhī́rayoḥ
धीरेषु
dhī́reṣu
Notes
  • ¹Vedic

Etymology 3[edit]

Noun[edit]

धीर (dhī́ra) stemm

  1. the ocean, sea
  2. name of बलि (bali)
Declension[edit]
Masculine a-stem declension of धीर (dhī́ra)
Singular Dual Plural
Nominative धीरः
dhī́raḥ
धीरौ / धीरा¹
dhī́rau / dhī́rā¹
धीराः / धीरासः¹
dhī́rāḥ / dhī́rāsaḥ¹
Vocative धीर
dhī́ra
धीरौ / धीरा¹
dhī́rau / dhī́rā¹
धीराः / धीरासः¹
dhī́rāḥ / dhī́rāsaḥ¹
Accusative धीरम्
dhī́ram
धीरौ / धीरा¹
dhī́rau / dhī́rā¹
धीरान्
dhī́rān
Instrumental धीरेण
dhī́reṇa
धीराभ्याम्
dhī́rābhyām
धीरैः / धीरेभिः¹
dhī́raiḥ / dhī́rebhiḥ¹
Dative धीराय
dhī́rāya
धीराभ्याम्
dhī́rābhyām
धीरेभ्यः
dhī́rebhyaḥ
Ablative धीरात्
dhī́rāt
धीराभ्याम्
dhī́rābhyām
धीरेभ्यः
dhī́rebhyaḥ
Genitive धीरस्य
dhī́rasya
धीरयोः
dhī́rayoḥ
धीराणाम्
dhī́rāṇām
Locative धीरे
dhī́re
धीरयोः
dhī́rayoḥ
धीरेषु
dhī́reṣu
Notes
  • ¹Vedic

Etymology 4[edit]

Noun[edit]

धीर (dhī́ra) stemn

  1. saffron
Usage notes[edit]

In compounds, this meaning cannot always be distinguished from that of 'wise' etc.

Declension[edit]
Neuter a-stem declension of धीर (dhī́ra)
Singular Dual Plural
Nominative धीरम्
dhī́ram
धीरे
dhī́re
धीराणि / धीरा¹
dhī́rāṇi / dhī́rā¹
Vocative धीर
dhī́ra
धीरे
dhī́re
धीराणि / धीरा¹
dhī́rāṇi / dhī́rā¹
Accusative धीरम्
dhī́ram
धीरे
dhī́re
धीराणि / धीरा¹
dhī́rāṇi / dhī́rā¹
Instrumental धीरेण
dhī́reṇa
धीराभ्याम्
dhī́rābhyām
धीरैः / धीरेभिः¹
dhī́raiḥ / dhī́rebhiḥ¹
Dative धीराय
dhī́rāya
धीराभ्याम्
dhī́rābhyām
धीरेभ्यः
dhī́rebhyaḥ
Ablative धीरात्
dhī́rāt
धीराभ्याम्
dhī́rābhyām
धीरेभ्यः
dhī́rebhyaḥ
Genitive धीरस्य
dhī́rasya
धीरयोः
dhī́rayoḥ
धीराणाम्
dhī́rāṇām
Locative धीरे
dhī́re
धीरयोः
dhī́rayoḥ
धीरेषु
dhī́reṣu
Notes
  • ¹Vedic

References[edit]