धृषु

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Etymology[edit]

From Proto-Indo-Aryan *dʰr̥ṣúṣ, from Proto-Indo-Iranian *dʰr̥šúš, from Proto-Indo-European *dʰr̥-s-ús, from *dʰers (to be bold). Cognate with Ancient Greek θρᾰσύς (thrasús), Old Prussian dirsos.

Pronunciation[edit]

Adjective[edit]

धृषु (dhṛṣú) stem

  1. proud
  2. clever

Declension[edit]

Masculine u-stem declension of धृषु (dhṛṣú)
Singular Dual Plural
Nominative धृषुः
dhṛṣúḥ
धृषू
dhṛṣū́
धृषवः
dhṛṣávaḥ
Vocative धृषो
dhṛ́ṣo
धृषू
dhṛ́ṣū
धृषवः
dhṛ́ṣavaḥ
Accusative धृषुम्
dhṛṣúm
धृषू
dhṛṣū́
धृषून्
dhṛṣū́n
Instrumental धृषुणा / धृष्वा¹
dhṛṣúṇā / dhṛṣvā́¹
धृषुभ्याम्
dhṛṣúbhyām
धृषुभिः
dhṛṣúbhiḥ
Dative धृषवे / धृष्वे¹
dhṛṣáve / dhṛṣvé¹
धृषुभ्याम्
dhṛṣúbhyām
धृषुभ्यः
dhṛṣúbhyaḥ
Ablative धृषोः / धृष्वः¹
dhṛṣóḥ / dhṛṣváḥ¹
धृषुभ्याम्
dhṛṣúbhyām
धृषुभ्यः
dhṛṣúbhyaḥ
Genitive धृषोः / धृष्वः¹
dhṛṣóḥ / dhṛṣváḥ¹
धृष्वोः
dhṛṣvóḥ
धृषूणाम्
dhṛṣūṇā́m
Locative धृषौ
dhṛṣaú
धृष्वोः
dhṛṣvóḥ
धृषुषु
dhṛṣúṣu
Notes
  • ¹Vedic
Feminine u-stem declension of धृषु (dhṛṣú)
Singular Dual Plural
Nominative धृषुः
dhṛṣúḥ
धृषू
dhṛṣū́
धृषवः
dhṛṣávaḥ
Vocative धृषो
dhṛ́ṣo
धृषू
dhṛ́ṣū
धृषवः
dhṛ́ṣavaḥ
Accusative धृषुम्
dhṛṣúm
धृषू
dhṛṣū́
धृषूः
dhṛṣū́ḥ
Instrumental धृष्वा
dhṛṣvā́
धृषुभ्याम्
dhṛṣúbhyām
धृषुभिः
dhṛṣúbhiḥ
Dative धृषवे / धृष्वै¹
dhṛṣáve / dhṛṣvaí¹
धृषुभ्याम्
dhṛṣúbhyām
धृषुभ्यः
dhṛṣúbhyaḥ
Ablative धृषोः / धृष्वाः¹ / धृष्वै²
dhṛṣóḥ / dhṛṣvā́ḥ¹ / dhṛṣvaí²
धृषुभ्याम्
dhṛṣúbhyām
धृषुभ्यः
dhṛṣúbhyaḥ
Genitive धृषोः / धृष्वाः¹ / धृष्वै²
dhṛṣóḥ / dhṛṣvā́ḥ¹ / dhṛṣvaí²
धृष्वोः
dhṛṣvóḥ
धृषूणाम्
dhṛṣūṇā́m
Locative धृषौ / धृष्वाम्¹
dhṛṣaú / dhṛṣvā́m¹
धृष्वोः
dhṛṣvóḥ
धृषुषु
dhṛṣúṣu
Notes
  • ¹Later Sanskrit
  • ²Brāhmaṇas
Neuter u-stem declension of धृषु (dhṛṣú)
Singular Dual Plural
Nominative धृषु
dhṛṣú
धृषुणी
dhṛṣúṇī
धृषूणि / धृषु¹ / धृषू¹
dhṛṣū́ṇi / dhṛṣú¹ / dhṛṣū́¹
Vocative धृषु / धृषो
dhṛ́ṣu / dhṛ́ṣo
धृषुणी
dhṛ́ṣuṇī
धृषूणि / धृषु¹ / धृषू¹
dhṛ́ṣūṇi / dhṛ́ṣu¹ / dhṛ́ṣū¹
Accusative धृषु
dhṛṣú
धृषुणी
dhṛṣúṇī
धृषूणि / धृषु¹ / धृषू¹
dhṛṣū́ṇi / dhṛṣú¹ / dhṛṣū́¹
Instrumental धृषुणा / धृष्वा¹
dhṛṣúṇā / dhṛṣvā́¹
धृषुभ्याम्
dhṛṣúbhyām
धृषुभिः
dhṛṣúbhiḥ
Dative धृषुणे / धृषवे¹ / धृष्वे¹
dhṛṣúṇe / dhṛṣáve¹ / dhṛṣvé¹
धृषुभ्याम्
dhṛṣúbhyām
धृषुभ्यः
dhṛṣúbhyaḥ
Ablative धृषुणः / धृषोः¹ / धृष्वः¹
dhṛṣúṇaḥ / dhṛṣóḥ¹ / dhṛṣváḥ¹
धृषुभ्याम्
dhṛṣúbhyām
धृषुभ्यः
dhṛṣúbhyaḥ
Genitive धृषुणः / धृषोः¹ / धृष्वः¹
dhṛṣúṇaḥ / dhṛṣóḥ¹ / dhṛṣváḥ¹
धृषुणोः
dhṛṣúṇoḥ
धृषूणाम्
dhṛṣūṇā́m
Locative धृषुणि / धृषौ¹
dhṛṣúṇi / dhṛṣaú¹
धृषुणोः
dhṛṣúṇoḥ
धृषुषु
dhṛṣúṣu
Notes
  • ¹Vedic