नमस्कार्य

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From नमस् (námas, bow, obeisance) from Proto-Indo-European *némos (bowing).

Pronunciation[edit]

Adjective[edit]

नमस्कार्य (namaskārya)

  1. to be worshipped, venerable

Declension[edit]

Masculine a-stem declension of नमस्कार्य (namaskārya)
Singular Dual Plural
Nominative नमस्कार्यः
namaskāryaḥ
नमस्कार्यौ / नमस्कार्या¹
namaskāryau / namaskāryā¹
नमस्कार्याः / नमस्कार्यासः¹
namaskāryāḥ / namaskāryāsaḥ¹
Vocative नमस्कार्य
namaskārya
नमस्कार्यौ / नमस्कार्या¹
namaskāryau / namaskāryā¹
नमस्कार्याः / नमस्कार्यासः¹
namaskāryāḥ / namaskāryāsaḥ¹
Accusative नमस्कार्यम्
namaskāryam
नमस्कार्यौ / नमस्कार्या¹
namaskāryau / namaskāryā¹
नमस्कार्यान्
namaskāryān
Instrumental नमस्कार्येण
namaskāryeṇa
नमस्कार्याभ्याम्
namaskāryābhyām
नमस्कार्यैः / नमस्कार्येभिः¹
namaskāryaiḥ / namaskāryebhiḥ¹
Dative नमस्कार्याय
namaskāryāya
नमस्कार्याभ्याम्
namaskāryābhyām
नमस्कार्येभ्यः
namaskāryebhyaḥ
Ablative नमस्कार्यात्
namaskāryāt
नमस्कार्याभ्याम्
namaskāryābhyām
नमस्कार्येभ्यः
namaskāryebhyaḥ
Genitive नमस्कार्यस्य
namaskāryasya
नमस्कार्ययोः
namaskāryayoḥ
नमस्कार्याणाम्
namaskāryāṇām
Locative नमस्कार्ये
namaskārye
नमस्कार्ययोः
namaskāryayoḥ
नमस्कार्येषु
namaskāryeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of नमस्कार्या (namaskāryā)
Singular Dual Plural
Nominative नमस्कार्या
namaskāryā
नमस्कार्ये
namaskārye
नमस्कार्याः
namaskāryāḥ
Vocative नमस्कार्ये
namaskārye
नमस्कार्ये
namaskārye
नमस्कार्याः
namaskāryāḥ
Accusative नमस्कार्याम्
namaskāryām
नमस्कार्ये
namaskārye
नमस्कार्याः
namaskāryāḥ
Instrumental नमस्कार्यया / नमस्कार्या¹
namaskāryayā / namaskāryā¹
नमस्कार्याभ्याम्
namaskāryābhyām
नमस्कार्याभिः
namaskāryābhiḥ
Dative नमस्कार्यायै
namaskāryāyai
नमस्कार्याभ्याम्
namaskāryābhyām
नमस्कार्याभ्यः
namaskāryābhyaḥ
Ablative नमस्कार्यायाः / नमस्कार्यायै²
namaskāryāyāḥ / namaskāryāyai²
नमस्कार्याभ्याम्
namaskāryābhyām
नमस्कार्याभ्यः
namaskāryābhyaḥ
Genitive नमस्कार्यायाः / नमस्कार्यायै²
namaskāryāyāḥ / namaskāryāyai²
नमस्कार्ययोः
namaskāryayoḥ
नमस्कार्याणाम्
namaskāryāṇām
Locative नमस्कार्यायाम्
namaskāryāyām
नमस्कार्ययोः
namaskāryayoḥ
नमस्कार्यासु
namaskāryāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of नमस्कार्य (namaskārya)
Singular Dual Plural
Nominative नमस्कार्यम्
namaskāryam
नमस्कार्ये
namaskārye
नमस्कार्याणि / नमस्कार्या¹
namaskāryāṇi / namaskāryā¹
Vocative नमस्कार्य
namaskārya
नमस्कार्ये
namaskārye
नमस्कार्याणि / नमस्कार्या¹
namaskāryāṇi / namaskāryā¹
Accusative नमस्कार्यम्
namaskāryam
नमस्कार्ये
namaskārye
नमस्कार्याणि / नमस्कार्या¹
namaskāryāṇi / namaskāryā¹
Instrumental नमस्कार्येण
namaskāryeṇa
नमस्कार्याभ्याम्
namaskāryābhyām
नमस्कार्यैः / नमस्कार्येभिः¹
namaskāryaiḥ / namaskāryebhiḥ¹
Dative नमस्कार्याय
namaskāryāya
नमस्कार्याभ्याम्
namaskāryābhyām
नमस्कार्येभ्यः
namaskāryebhyaḥ
Ablative नमस्कार्यात्
namaskāryāt
नमस्कार्याभ्याम्
namaskāryābhyām
नमस्कार्येभ्यः
namaskāryebhyaḥ
Genitive नमस्कार्यस्य
namaskāryasya
नमस्कार्ययोः
namaskāryayoḥ
नमस्कार्याणाम्
namaskāryāṇām
Locative नमस्कार्ये
namaskārye
नमस्कार्ययोः
namaskāryayoḥ
नमस्कार्येषु
namaskāryeṣu
Notes
  • ¹Vedic

References[edit]