नववर्ष

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

Sanskritic karmadhāraya compound of नव (nav) +‎ वर्ष (varṣ).

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /nəʋ.ʋəɾʂ/, [nɐʋ.ʋɐɾʃ]

Noun[edit]

नववर्ष (navvarṣm

  1. New Year
    Synonym: नया साल (nayā sāl)
    नववर्ष की शुभकामनाएँ!navvarṣ kī śubhkāmnāẽ!Best wishes of New Year!

Declension[edit]

Alternative forms[edit]

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

Karmadhāraya compound of नव (nava) +‎ वर्ष (varṣa).

Pronunciation[edit]

Noun[edit]

नववर्ष (navavarṣa) stemm or n

  1. (New Sanskrit) New Year
    • 1990, Jagannath Vedalankar, Saralasaṃskr̥tasaraṇiḥ[1], Sri Aurobindo Ashram, →ISBN, page 132:
      नववर्षस्य अयं प्रथमः दिवसः, इयं प्रथमा रात्रिः []
      navavarṣasya ayaṃ prathamaḥ divasaḥ, iyaṃ prathamā rātriḥ []
      This is the first day and night of the New Year; this is the first day
    • 2020, Phoolkanta Chawla, संस्कृत-मञ्जूषा [Sanskrit textbook for class 6 ICSE], New Saraswati House India, →ISBN, page 83:
      सः पौत्रं वदति—“वत्स! अहं प्रसन्नः अस्मि। सफलः भव। नववर्षः शुभः अस्तु।” “धन्यवादाः पितामह, भवते अपि नववर्षं शुभं भवतु।”
      saḥ pautraṃ vadati—“vatsa! ahaṃ prasannaḥ asmi. saphalaḥ bhava. navavarṣaḥ śubhaḥ astu.” “dhanyavādāḥ pitāmaha, bhavate api navavarṣaṃ śubhaṃ bhavatu.”
      He says to his grandson—“My dear child! I am happy. May you be successful. May the New Year be auspicious.” “Thank you, grandfather, may the New Year be auspicious for you too.”

Declension[edit]

Masculine a-stem declension of नववर्ष (navavarṣa)
Singular Dual Plural
Nominative नववर्षः
navavarṣaḥ
नववर्षौ
navavarṣau
नववर्षाः
navavarṣāḥ
Vocative नववर्ष
navavarṣa
नववर्षौ
navavarṣau
नववर्षाः
navavarṣāḥ
Accusative नववर्षम्
navavarṣam
नववर्षौ
navavarṣau
नववर्षान्
navavarṣān
Instrumental नववर्षेण
navavarṣeṇa
नववर्षाभ्याम्
navavarṣābhyām
नववर्षैः
navavarṣaiḥ
Dative नववर्षाय
navavarṣāya
नववर्षाभ्याम्
navavarṣābhyām
नववर्षेभ्यः
navavarṣebhyaḥ
Ablative नववर्षात्
navavarṣāt
नववर्षाभ्याम्
navavarṣābhyām
नववर्षेभ्यः
navavarṣebhyaḥ
Genitive नववर्षस्य
navavarṣasya
नववर्षयोः
navavarṣayoḥ
नववर्षाणाम्
navavarṣāṇām
Locative नववर्षे
navavarṣe
नववर्षयोः
navavarṣayoḥ
नववर्षेषु
navavarṣeṣu
Neuter a-stem declension of नववर्ष (navavarṣa)
Singular Dual Plural
Nominative नववर्षम्
navavarṣam
नववर्षे
navavarṣe
नववर्षाणि
navavarṣāṇi
Vocative नववर्ष
navavarṣa
नववर्षे
navavarṣe
नववर्षाणि
navavarṣāṇi
Accusative नववर्षम्
navavarṣam
नववर्षे
navavarṣe
नववर्षाणि
navavarṣāṇi
Instrumental नववर्षेण
navavarṣeṇa
नववर्षाभ्याम्
navavarṣābhyām
नववर्षैः
navavarṣaiḥ
Dative नववर्षाय
navavarṣāya
नववर्षाभ्याम्
navavarṣābhyām
नववर्षेभ्यः
navavarṣebhyaḥ
Ablative नववर्षात्
navavarṣāt
नववर्षाभ्याम्
navavarṣābhyām
नववर्षेभ्यः
navavarṣebhyaḥ
Genitive नववर्षस्य
navavarṣasya
नववर्षयोः
navavarṣayoḥ
नववर्षाणाम्
navavarṣāṇām
Locative नववर्षे
navavarṣe
नववर्षयोः
navavarṣayoḥ
नववर्षेषु
navavarṣeṣu