नष्ट

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

Borrowed from Sanskrit नष्ट (naṣṭá). Cognate with Marathi नष्ट (naṣṭa).

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /nəʂʈ/, [nɐʂʈ]

Adjective[edit]

नष्ट (naṣṭ) (indeclinable, Urdu spelling نشٹ)

  1. destroyed, spoiled, ruined
  2. squandered, lost

Marathi[edit]

Etymology[edit]

Borrowed from Sanskrit नष्ट (naṣṭa). Cognate with Hindi नष्ट (naṣṭ).

Pronunciation[edit]

Adjective[edit]

नष्ट (naṣṭa)

  1. destroyed

Derived terms[edit]

  • नष्ट करणे (naṣṭa karṇe, to destroy)

References[edit]

  • Berntsen, Maxine, “नष्ट”, in A Basic Marathi-English Dictionary, New Delhi: American Institute of Indian Studies, 1982-1983.

Sanskrit[edit]

Alternative forms[edit]

Pronunciation[edit]

Etymology[edit]

From Proto-Indo-Aryan *naṣṭás, from Proto-Indo-Iranian *naštás, from Proto-Indo-European *neḱ-tós, from *neḱ- (to perish, disappear). Cognate to Avestan 𐬥𐬀𐬱𐬙𐬀 (našta).

Pronunciation[edit]

Participle[edit]

नष्ट (naṣṭá) past passive participle (root नश्)

  1. past passive participle of नश् (naś, to perish, disappear)

Adjective[edit]

नष्ट (naṣṭá) stem

  1. lost, disappeared, perished, destroyed, lost sight of invisible
  2. escaped (also -वत् mfn.), run away from [+ablative], fled (impers. with instr. of subj. Ratn. ii. 3)
  3. spoiled, damaged, corrupted, wasted, unsuccessful, fruitless, in vain

Declension[edit]

Masculine a-stem declension of नष्ट (naṣṭá)
Singular Dual Plural
Nominative नष्टः
naṣṭáḥ
नष्टौ / नष्टा¹
naṣṭaú / naṣṭā́¹
नष्टाः / नष्टासः¹
naṣṭā́ḥ / naṣṭā́saḥ¹
Vocative नष्ट
náṣṭa
नष्टौ / नष्टा¹
náṣṭau / náṣṭā¹
नष्टाः / नष्टासः¹
náṣṭāḥ / náṣṭāsaḥ¹
Accusative नष्टम्
naṣṭám
नष्टौ / नष्टा¹
naṣṭaú / naṣṭā́¹
नष्टान्
naṣṭā́n
Instrumental नष्टेन
naṣṭéna
नष्टाभ्याम्
naṣṭā́bhyām
नष्टैः / नष्टेभिः¹
naṣṭaíḥ / naṣṭébhiḥ¹
Dative नष्टाय
naṣṭā́ya
नष्टाभ्याम्
naṣṭā́bhyām
नष्टेभ्यः
naṣṭébhyaḥ
Ablative नष्टात्
naṣṭā́t
नष्टाभ्याम्
naṣṭā́bhyām
नष्टेभ्यः
naṣṭébhyaḥ
Genitive नष्टस्य
naṣṭásya
नष्टयोः
naṣṭáyoḥ
नष्टानाम्
naṣṭā́nām
Locative नष्टे
naṣṭé
नष्टयोः
naṣṭáyoḥ
नष्टेषु
naṣṭéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of नष्टा (naṣṭā́)
Singular Dual Plural
Nominative नष्टा
naṣṭā́
नष्टे
naṣṭé
नष्टाः
naṣṭā́ḥ
Vocative नष्टे
náṣṭe
नष्टे
náṣṭe
नष्टाः
náṣṭāḥ
Accusative नष्टाम्
naṣṭā́m
नष्टे
naṣṭé
नष्टाः
naṣṭā́ḥ
Instrumental नष्टया / नष्टा¹
naṣṭáyā / naṣṭā́¹
नष्टाभ्याम्
naṣṭā́bhyām
नष्टाभिः
naṣṭā́bhiḥ
Dative नष्टायै
naṣṭā́yai
नष्टाभ्याम्
naṣṭā́bhyām
नष्टाभ्यः
naṣṭā́bhyaḥ
Ablative नष्टायाः / नष्टायै²
naṣṭā́yāḥ / naṣṭā́yai²
नष्टाभ्याम्
naṣṭā́bhyām
नष्टाभ्यः
naṣṭā́bhyaḥ
Genitive नष्टायाः / नष्टायै²
naṣṭā́yāḥ / naṣṭā́yai²
नष्टयोः
naṣṭáyoḥ
नष्टानाम्
naṣṭā́nām
Locative नष्टायाम्
naṣṭā́yām
नष्टयोः
naṣṭáyoḥ
नष्टासु
naṣṭā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of नष्ट (naṣṭá)
Singular Dual Plural
Nominative नष्टम्
naṣṭám
नष्टे
naṣṭé
नष्टानि / नष्टा¹
naṣṭā́ni / naṣṭā́¹
Vocative नष्ट
náṣṭa
नष्टे
náṣṭe
नष्टानि / नष्टा¹
náṣṭāni / náṣṭā¹
Accusative नष्टम्
naṣṭám
नष्टे
naṣṭé
नष्टानि / नष्टा¹
naṣṭā́ni / naṣṭā́¹
Instrumental नष्टेन
naṣṭéna
नष्टाभ्याम्
naṣṭā́bhyām
नष्टैः / नष्टेभिः¹
naṣṭaíḥ / naṣṭébhiḥ¹
Dative नष्टाय
naṣṭā́ya
नष्टाभ्याम्
naṣṭā́bhyām
नष्टेभ्यः
naṣṭébhyaḥ
Ablative नष्टात्
naṣṭā́t
नष्टाभ्याम्
naṣṭā́bhyām
नष्टेभ्यः
naṣṭébhyaḥ
Genitive नष्टस्य
naṣṭásya
नष्टयोः
naṣṭáyoḥ
नष्टानाम्
naṣṭā́nām
Locative नष्टे
naṣṭé
नष्टयोः
naṣṭáyoḥ
नष्टेषु
naṣṭéṣu
Notes
  • ¹Vedic

Descendants[edit]

References[edit]