नाशयति

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Etymology[edit]

From Proto-Indo-Aryan *nāśáyati, from Proto-Indo-Iranian *nāćáyati, from Proto-Indo-European *noḱ-éye-ti, from *neḱ- (to perish, disappear). Cognate with Latin noceō (to harm, hurt).

Pronunciation[edit]

Verb[edit]

नाशयति (nāśáyati) third-singular present indicative (root नश्, class 10, type P, causative)

  1. causative of नश्यति (naśyati):
    1. to cause to be lost or disappear; to disappear (transitive)
    2. to drive away
    3. to expel
    4. to remove
    5. to destroy
    6. to efface

Conjugation[edit]

Forms of Sanskrit verbs are numerous and complicated. The following conjugation shows only a subset of all forms and should be treated as a guide.

Nonfinite Forms: नाशयितुम् (nāśáyitum)
Undeclinable
Infinitive नाशयितुम्
nāśáyitum
Gerund नाशित्वा
nāśitvā́
Participles
Masculine/Neuter Gerundive नाशयितव्य / नाशनीय
nāśayitavyá / nāśanī́ya
Feminine Gerundive नाशयितव्या / नाशनीया
nāśayitavyā́ / nāśanī́yā
Masculine/Neuter Past Passive Participle नाशित
nāśitá
Feminine Past Passive Participle नाशिता
nāśitā́
Masculine/Neuter Past Active Participle नाशितवत्
nāśitávat
Feminine Past Active Participle नाशितवती
nāśitávatī
Present: नाशयति (nāśáyati), नाशयते (nāśáyate)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third नाशयति
nāśáyati
नाशयतः
nāśáyataḥ
नाशयन्ति
nāśáyanti
नाशयते
nāśáyate
नाशयेते
nāśáyete
नाशयन्ते
nāśáyante
Second नाशयसि
nāśáyasi
नाशयथः
nāśáyathaḥ
नाशयथ
nāśáyatha
नाशयसे
nāśáyase
नाशयेथे
nāśáyethe
नाशयध्वे
nāśáyadhve
First नाशयामि
nāśáyāmi
नाशयावः
nāśáyāvaḥ
नाशयामः
nāśáyāmaḥ
नाशये
nāśáye
नाशयावहे
nāśáyāvahe
नाशयामहे
nāśáyāmahe
Imperative
Third नाशयतु
nāśáyatu
नाशयताम्
nāśáyatām
नाशयन्तु
nāśáyantu
नाशयताम्
nāśáyatām
नाशयेताम्
nāśáyetām
नाशयन्ताम्
nāśáyantām
Second नाशय
nāśáya
नाशयतम्
nāśáyatam
नाशयत
nāśáyata
नाशयस्व
nāśáyasva
नाशयेथाम्
nāśáyethām
नाशयध्वम्
nāśáyadhvam
First नाशयानि
nāśáyāni
नाशयाव
nāśáyāva
नाशयाम
nāśáyāma
नाशयै
nāśáyai
नाशयावहै
nāśáyāvahai
नाशयामहै
nāśáyāmahai
Optative/Potential
Third नाशयेत्
nāśáyet
नाशयेताम्
nāśáyetām
नाशयेयुः
nāśáyeyuḥ
नाशयेत
nāśáyeta
नाशयेयाताम्
nāśáyeyātām
नाशयेरन्
nāśáyeran
Second नाशयेः
nāśáyeḥ
नाशयेतम्
nāśáyetam
नाशयेत
nāśáyeta
नाशयेथाः
nāśáyethāḥ
नाशयेयाथाम्
nāśáyeyāthām
नाशयेध्वम्
nāśáyedhvam
First नाशयेयम्
nāśáyeyam
नाशयेव
nāśáyeva
नाशयेम
nāśáyema
नाशयेय
nāśáyeya
नाशयेवहि
nāśáyevahi
नाशयेमहि
nāśáyemahi
Participles
नाशयत्
nāśáyat
नाशयमान / नाशयान¹
nāśáyamāna / nāśayāna¹
Notes
  • ¹Later Sanskrit
Imperfect: अनाशयत् (ánāśayat), अनाशयत (ánāśayata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अनाशयत्
ánāśayat
अनाशयताम्
ánāśayatām
अनाशयन्
ánāśayan
अनाशयत
ánāśayata
अनाशयेताम्
ánāśayetām
अनाशयन्त
ánāśayanta
Second अनाशयः
ánāśayaḥ
अनाशयतम्
ánāśayatam
अनाशयत
ánāśayata
अनाशयथाः
ánāśayathāḥ
अनाशयेथाम्
ánāśayethām
अनाशयध्वम्
ánāśayadhvam
First अनाशयम्
ánāśayam
अनाशयाव
ánāśayāva
अनाशयाम
ánāśayāma
अनाशये
ánāśaye
अनाशयावहि
ánāśayāvahi
अनाशयामहि
ánāśayāmahi
Future: नाशयिष्यति (nāśayiṣyáti), नाशयिष्यते (nāśayiṣyáte)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third नाशयिष्यति
nāśayiṣyáti
नाशयिष्यतः
nāśayiṣyátaḥ
नाशयिष्यन्ति
nāśayiṣyánti
नाशयिष्यते
nāśayiṣyáte
नाशयिष्येते
nāśayiṣyéte
नाशयिष्यन्ते
nāśayiṣyánte
Second नाशयिष्यसि
nāśayiṣyási
नाशयिष्यथः
nāśayiṣyáthaḥ
नाशयिष्यथ
nāśayiṣyátha
नाशयिष्यसे
nāśayiṣyáse
नाशयिष्येथे
nāśayiṣyéthe
नाशयिष्यध्वे
nāśayiṣyádhve
First नाशयिष्यामि
nāśayiṣyā́mi
नाशयिष्यावः
nāśayiṣyā́vaḥ
नाशयिष्यामः
nāśayiṣyā́maḥ
नाशयिष्ये
nāśayiṣyé
नाशयिष्यावहे
nāśayiṣyā́vahe
नाशयिष्यामहे
nāśayiṣyā́mahe
Participles
नाशयिष्यत्
nāśayiṣyát
नाशयिष्यमाण
nāśayiṣyámāṇa
Conditional: अनाशयिष्यत् (ánāśayiṣyat), अनाशयिष्यत (ánāśayiṣyata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अनाशयिष्यत्
ánāśayiṣyat
अनाशयिष्यताम्
ánāśayiṣyatām
अनाशयिष्यन्
ánāśayiṣyan
अनाशयिष्यत
ánāśayiṣyata
अनाशयिष्येताम्
ánāśayiṣyetām
अनाशयिष्यन्त
ánāśayiṣyanta
Second अनाशयिष्यः
ánāśayiṣyaḥ
अनाशयिष्यतम्
ánāśayiṣyatam
अनाशयिष्यत
ánāśayiṣyata
अनाशयिष्यथाः
ánāśayiṣyathāḥ
अनाशयिष्येथाम्
ánāśayiṣyethām
अनाशयिष्यध्वम्
ánāśayiṣyadhvam
First अनाशयिष्यम्
ánāśayiṣyam
अनाशयिष्याव
ánāśayiṣyāva
अनाशयिष्याम
ánāśayiṣyāma
अनाशयिष्ये
ánāśayiṣye
अनाशयिष्यावहि
ánāśayiṣyāvahi
अनाशयिष्यामहि
ánāśayiṣyāmahi
Benedictive/Precative: नाश्यात् (nāśyā́t), नाशयिषीष्ट (nāśayiṣīṣṭá)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Optative/Potential
Third नाश्यात्
nāśyā́t
नाश्यास्ताम्
nāśyā́stām
नाश्यासुः
nāśyā́suḥ
नाशयिषीष्ट
nāśayiṣīṣṭá
नाशयिषीयास्ताम्¹
nāśayiṣīyā́stām¹
नाशयिषीरन्
nāśayiṣīrán
Second नाश्याः
nāśyā́ḥ
नाश्यास्तम्
nāśyā́stam
नाश्यास्त
nāśyā́sta
नाशयिषीष्ठाः
nāśayiṣīṣṭhā́ḥ
नाशयिषीयास्थाम्¹
nāśayiṣīyā́sthām¹
नाशयिषीढ्वम्
nāśayiṣīḍhvám
First नाश्यासम्
nāśyā́sam
नाश्यास्व
nāśyā́sva
नाश्यास्म
nāśyā́sma
नाशयिषीय
nāśayiṣīyá
नाशयिषीवहि
nāśayiṣīváhi
नाशयिषीमहि
nāśayiṣīmáhi
Notes
  • ¹Uncertain
Perfect: नाशयाञ्चकार (nāśayāñcakā́ra) or नाशयाम्बभूव (nāśayāmbabhū́va) or नाशयामास (nāśayāmā́sa), नाशयाञ्चक्रे (nāśayāñcakré) or नाशयाम्बभूव (nāśayāmbabhū́va) or नाशयामास (nāśayāmā́sa)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third नाशयाञ्चकार / नाशयाम्बभूव / नाशयामास
nāśayāñcakā́ra / nāśayāmbabhū́va / nāśayāmā́sa
नाशयाञ्चक्रतुः / नाशयाम्बभूवतुः / नाशयामासतुः
nāśayāñcakrátuḥ / nāśayāmbabhūvátuḥ / nāśayāmāsátuḥ
नाशयाञ्चक्रुः / नाशयाम्बभूवुः / नाशयामासुः
nāśayāñcakrúḥ / nāśayāmbabhūvúḥ / nāśayāmāsúḥ
नाशयाञ्चक्रे / नाशयाम्बभूव / नाशयामास
nāśayāñcakré / nāśayāmbabhū́va / nāśayāmā́sa
नाशयाञ्चक्राते / नाशयाम्बभूवतुः / नाशयामासतुः
nāśayāñcakrā́te / nāśayāmbabhūvátuḥ / nāśayāmāsátuḥ
नाशयाञ्चक्रिरे / नाशयाम्बभूवुः / नाशयामासुः
nāśayāñcakriré / nāśayāmbabhūvúḥ / nāśayāmāsúḥ
Second नाशयाञ्चकर्थ / नाशयाम्बभूविथ / नाशयामासिथ
nāśayāñcakártha / nāśayāmbabhū́vitha / nāśayāmā́sitha
नाशयाञ्चक्रथुः / नाशयाम्बभूवथुः / नाशयामासथुः
nāśayāñcakráthuḥ / nāśayāmbabhūváthuḥ / nāśayāmāsáthuḥ
नाशयाञ्चक्र / नाशयाम्बभूव / नाशयामास
nāśayāñcakrá / nāśayāmbabhūvá / nāśayāmāsá
नाशयाञ्चकृषे / नाशयाम्बभूविथ / नाशयामासिथ
nāśayāñcakṛṣé / nāśayāmbabhū́vitha / nāśayāmā́sitha
नाशयाञ्चक्राथे / नाशयाम्बभूवथुः / नाशयामासथुः
nāśayāñcakrā́the / nāśayāmbabhūváthuḥ / nāśayāmāsáthuḥ
नाशयाञ्चकृध्वे / नाशयाम्बभूव / नाशयामास
nāśayāñcakṛdhvé / nāśayāmbabhūvá / nāśayāmāsá
First नाशयाञ्चकर / नाशयाम्बभूव / नाशयामास
nāśayāñcakára / nāśayāmbabhū́va / nāśayāmā́sa
नाशयाञ्चकृव / नाशयाम्बभूविव / नाशयामासिव
nāśayāñcakṛvá / nāśayāmbabhūvivá / nāśayāmāsivá
नाशयाञ्चकृम / नाशयाम्बभूविम / नाशयामासिम
nāśayāñcakṛmá / nāśayāmbabhūvimá / nāśayāmāsimá
नाशयाञ्चक्रे / नाशयाम्बभूव / नाशयामास
nāśayāñcakré / nāśayāmbabhū́va / nāśayāmā́sa
नाशयाञ्चकृवहे / नाशयाम्बभूविव / नाशयामासिव
nāśayāñcakṛváhe / nāśayāmbabhūvivá / nāśayāmāsivá
नाशयाञ्चकृमहे / नाशयाम्बभूविम / नाशयामासिम
nāśayāñcakṛmáhe / nāśayāmbabhūvimá / nāśayāmāsimá
Participles
नाशयाञ्चकृवांस् / नाशयाम्बभूवांस् / नाशयामासिवांस्
nāśayāñcakṛvā́ṃs / nāśayāmbabhūvā́ṃs / nāśayāmāsivā́ṃs
नाशयाञ्चक्रान / नाशयाम्बभूवांस् / नाशयामासिवांस्
nāśayāñcakrāná / nāśayāmbabhūvā́ṃs / nāśayāmāsivā́ṃs

References[edit]