निदाघ

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Etymology[edit]

From नि- (ni-) + Proto-Indo-European *dʰogʷʰ-ós, from the root *dʰegʷʰ- (hot).

Pronunciation[edit]

Noun[edit]

निदाघ (nidāghá) stemm

  1. heat, warmth
  2. the hot season; summer

Declension[edit]

Masculine a-stem declension of निदाघ (nidāghá)
Singular Dual Plural
Nominative निदाघः
nidāgháḥ
निदाघौ / निदाघा¹
nidāghaú / nidāghā́¹
निदाघाः / निदाघासः¹
nidāghā́ḥ / nidāghā́saḥ¹
Vocative निदाघ
nídāgha
निदाघौ / निदाघा¹
nídāghau / nídāghā¹
निदाघाः / निदाघासः¹
nídāghāḥ / nídāghāsaḥ¹
Accusative निदाघम्
nidāghám
निदाघौ / निदाघा¹
nidāghaú / nidāghā́¹
निदाघान्
nidāghā́n
Instrumental निदाघेन
nidāghéna
निदाघाभ्याम्
nidāghā́bhyām
निदाघैः / निदाघेभिः¹
nidāghaíḥ / nidāghébhiḥ¹
Dative निदाघाय
nidāghā́ya
निदाघाभ्याम्
nidāghā́bhyām
निदाघेभ्यः
nidāghébhyaḥ
Ablative निदाघात्
nidāghā́t
निदाघाभ्याम्
nidāghā́bhyām
निदाघेभ्यः
nidāghébhyaḥ
Genitive निदाघस्य
nidāghásya
निदाघयोः
nidāgháyoḥ
निदाघानाम्
nidāghā́nām
Locative निदाघे
nidāghé
निदाघयोः
nidāgháyoḥ
निदाघेषु
nidāghéṣu
Notes
  • ¹Vedic

Descendants[edit]