निरीक्षा

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From निस् (nis) +‎ ईक्ष् (īkṣ).

Pronunciation[edit]

Noun[edit]

निरीक्षा (nirīkṣā) stemf

  1. looking, regarding
  2. hope, expectation

Declension[edit]

Feminine ā-stem declension of निरीक्षा (nirīkṣā)
Singular Dual Plural
Nominative निरीक्षा
nirīkṣā
निरीक्षे
nirīkṣe
निरीक्षाः
nirīkṣāḥ
Vocative निरीक्षे
nirīkṣe
निरीक्षे
nirīkṣe
निरीक्षाः
nirīkṣāḥ
Accusative निरीक्षाम्
nirīkṣām
निरीक्षे
nirīkṣe
निरीक्षाः
nirīkṣāḥ
Instrumental निरीक्षया / निरीक्षा¹
nirīkṣayā / nirīkṣā¹
निरीक्षाभ्याम्
nirīkṣābhyām
निरीक्षाभिः
nirīkṣābhiḥ
Dative निरीक्षायै
nirīkṣāyai
निरीक्षाभ्याम्
nirīkṣābhyām
निरीक्षाभ्यः
nirīkṣābhyaḥ
Ablative निरीक्षायाः / निरीक्षायै²
nirīkṣāyāḥ / nirīkṣāyai²
निरीक्षाभ्याम्
nirīkṣābhyām
निरीक्षाभ्यः
nirīkṣābhyaḥ
Genitive निरीक्षायाः / निरीक्षायै²
nirīkṣāyāḥ / nirīkṣāyai²
निरीक्षयोः
nirīkṣayoḥ
निरीक्षाणाम्
nirīkṣāṇām
Locative निरीक्षायाम्
nirīkṣāyām
निरीक्षयोः
nirīkṣayoḥ
निरीक्षासु
nirīkṣāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas

References[edit]