निष्ठा

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

Borrowed from Sanskrit निष्ठा (niṣṭhā).

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /nɪʂ.ʈʰɑː/, [nɪʂ.ʈʰäː]

Noun[edit]

निष्ठा (niṣṭhāf (Urdu spelling نشٹھا)

  1. loyalty
    सैनिक सेनापति पर दृढ़ निष्ठा रखते हैं।
    sainik senāpti par dŕṛh niṣṭhā rakhte ha͠i.
    The soldiers have firm loyalty to the general.
  2. allegiance, devotion, fidelity
  3. faith, adherence
  4. self-devotion

Declension[edit]

Derived terms[edit]

Sanskrit[edit]

Etymology[edit]

From नि (ni) +‎ स्था (sthā, root).

Noun[edit]

निष्ठा (niṣṭhā) stemf

  1. devotion, attachment
  2. end, termination, culminating or extreme point, decisive sentence, catastrophe
  3. familiarity with, certain knowledge of

Declension[edit]

Feminine ā-stem declension of निष्ठा (niṣṭhā)
Singular Dual Plural
Nominative निष्ठा
niṣṭhā
निष्ठे
niṣṭhe
निष्ठाः
niṣṭhāḥ
Vocative निष्ठे
niṣṭhe
निष्ठे
niṣṭhe
निष्ठाः
niṣṭhāḥ
Accusative निष्ठाम्
niṣṭhām
निष्ठे
niṣṭhe
निष्ठाः
niṣṭhāḥ
Instrumental निष्ठया / निष्ठा¹
niṣṭhayā / niṣṭhā¹
निष्ठाभ्याम्
niṣṭhābhyām
निष्ठाभिः
niṣṭhābhiḥ
Dative निष्ठायै
niṣṭhāyai
निष्ठाभ्याम्
niṣṭhābhyām
निष्ठाभ्यः
niṣṭhābhyaḥ
Ablative निष्ठायाः / निष्ठायै²
niṣṭhāyāḥ / niṣṭhāyai²
निष्ठाभ्याम्
niṣṭhābhyām
निष्ठाभ्यः
niṣṭhābhyaḥ
Genitive निष्ठायाः / निष्ठायै²
niṣṭhāyāḥ / niṣṭhāyai²
निष्ठयोः
niṣṭhayoḥ
निष्ठानाम्
niṣṭhānām
Locative निष्ठायाम्
niṣṭhāyām
निष्ठयोः
niṣṭhayoḥ
निष्ठासु
niṣṭhāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas

Descendants[edit]

  • Punjabi: ਨਿੱਠ (niṭṭha, focus)

References[edit]

  • [1] definition from Sanskrit Dictionary for Spoken Sanskrit