नीतिशास्त्र

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative forms[edit]

Etymology[edit]

नीति (nīti, ethics, political science) +‎ शास्त्र (śāstra, science, textbook)

Noun[edit]

नीतिशास्त्र (nītiśāstra) stemn

  1. science of politics or ethics
  2. textbook on the science of politics or ethics

Declension[edit]

Neuter a-stem declension of नीतिशास्त्र
Nom. sg. नीतिशास्त्रम् (nītiśāstram)
Gen. sg. नीतिशास्त्रस्य (nītiśāstrasya)
Singular Dual Plural
Nominative नीतिशास्त्रम् (nītiśāstram) नीतिशास्त्रे (nītiśāstre) नीतिशास्त्रानि (nītiśāstrāni)
Vocative नीतिशास्त्र (nītiśāstra) नीतिशास्त्रे (nītiśāstre) नीतिशास्त्रानि (nītiśāstrāni)
Accusative नीतिशास्त्रम् (nītiśāstram) नीतिशास्त्रे (nītiśāstre) नीतिशास्त्रानि (nītiśāstrāni)
Instrumental नीतिशास्त्रेन (nītiśāstrena) नीतिशास्त्राभ्याम् (nītiśāstrābhyām) नीतिशास्त्रैः (nītiśāstraiḥ)
Dative नीतिशास्त्राय (nītiśāstrāya) नीतिशास्त्राभ्याम् (nītiśāstrābhyām) नीतिशास्त्रेभ्यः (nītiśāstrebhyaḥ)
Ablative नीतिशास्त्रात् (nītiśāstrāt) नीतिशास्त्राभ्याम् (nītiśāstrābhyām) नीतिशास्त्रेभ्यः (nītiśāstrebhyaḥ)
Genitive नीतिशास्त्रस्य (nītiśāstrasya) नीतिशास्त्रयोः (nītiśāstrayoḥ) नीतिशास्त्रानाम् (nītiśāstrānām)
Locative नीतिशास्त्रे (nītiśāstre) नीतिशास्त्रयोः (nītiśāstrayoḥ) नीतिशास्त्रेषु (nītiśāstreṣu)

References[edit]