नेत्री

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

Borrowed from Sanskrit नेत्री (netrī).

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /neːt̪.ɾiː/

Noun[edit]

नेत्री (netrīf

  1. female leader
  2. (Hinduism, Jainism) epithet of Lakshmi

Declension[edit]

Sanskrit[edit]

Etymology[edit]

Feminine of नेतृ (netṛ).

Pronunciation[edit]

Noun[edit]

नेत्री (netrī́) stemf

  1. female leader

Declension[edit]

Feminine ī-stem declension of नेत्री (netrī́)
Singular Dual Plural
Nominative नेत्री
netrī́
नेत्र्यौ / नेत्री¹
netryaù / netrī́¹
नेत्र्यः / नेत्रीः¹
netryàḥ / netrī́ḥ¹
Vocative नेत्रि
nétri
नेत्र्यौ / नेत्री¹
nétryau / nétrī¹
नेत्र्यः / नेत्रीः¹
nétryaḥ / nétrīḥ¹
Accusative नेत्रीम्
netrī́m
नेत्र्यौ / नेत्री¹
netryaù / netrī́¹
नेत्रीः
netrī́ḥ
Instrumental नेत्र्या
netryā́
नेत्रीभ्याम्
netrī́bhyām
नेत्रीभिः
netrī́bhiḥ
Dative नेत्र्यै
netryaí
नेत्रीभ्याम्
netrī́bhyām
नेत्रीभ्यः
netrī́bhyaḥ
Ablative नेत्र्याः / नेत्र्यै²
netryā́ḥ / netryaí²
नेत्रीभ्याम्
netrī́bhyām
नेत्रीभ्यः
netrī́bhyaḥ
Genitive नेत्र्याः / नेत्र्यै²
netryā́ḥ / netryaí²
नेत्र्योः
netryóḥ
नेत्रीणाम्
netrī́ṇām
Locative नेत्र्याम्
netryā́m
नेत्र्योः
netryóḥ
नेत्रीषु
netrī́ṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas