परिविष्ट

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Pronunciation[edit]

Adjective[edit]

परिविष्ट (pári-viṣṭa) stem

  1. surrounded, beset, besieged
  2. possessed of a halo (of the sun or moon)
  3. dressed, prepared, presented, offered (of food)

Declension[edit]

Masculine a-stem declension of परिविष्ट (páriviṣṭa)
Singular Dual Plural
Nominative परिविष्टः
páriviṣṭaḥ
परिविष्टौ / परिविष्टा¹
páriviṣṭau / páriviṣṭā¹
परिविष्टाः / परिविष्टासः¹
páriviṣṭāḥ / páriviṣṭāsaḥ¹
Vocative परिविष्ट
páriviṣṭa
परिविष्टौ / परिविष्टा¹
páriviṣṭau / páriviṣṭā¹
परिविष्टाः / परिविष्टासः¹
páriviṣṭāḥ / páriviṣṭāsaḥ¹
Accusative परिविष्टम्
páriviṣṭam
परिविष्टौ / परिविष्टा¹
páriviṣṭau / páriviṣṭā¹
परिविष्टान्
páriviṣṭān
Instrumental परिविष्टेन
páriviṣṭena
परिविष्टाभ्याम्
páriviṣṭābhyām
परिविष्टैः / परिविष्टेभिः¹
páriviṣṭaiḥ / páriviṣṭebhiḥ¹
Dative परिविष्टाय
páriviṣṭāya
परिविष्टाभ्याम्
páriviṣṭābhyām
परिविष्टेभ्यः
páriviṣṭebhyaḥ
Ablative परिविष्टात्
páriviṣṭāt
परिविष्टाभ्याम्
páriviṣṭābhyām
परिविष्टेभ्यः
páriviṣṭebhyaḥ
Genitive परिविष्टस्य
páriviṣṭasya
परिविष्टयोः
páriviṣṭayoḥ
परिविष्टानाम्
páriviṣṭānām
Locative परिविष्टे
páriviṣṭe
परिविष्टयोः
páriviṣṭayoḥ
परिविष्टेषु
páriviṣṭeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of परिविष्टा (páriviṣṭā)
Singular Dual Plural
Nominative परिविष्टा
páriviṣṭā
परिविष्टे
páriviṣṭe
परिविष्टाः
páriviṣṭāḥ
Vocative परिविष्टे
páriviṣṭe
परिविष्टे
páriviṣṭe
परिविष्टाः
páriviṣṭāḥ
Accusative परिविष्टाम्
páriviṣṭām
परिविष्टे
páriviṣṭe
परिविष्टाः
páriviṣṭāḥ
Instrumental परिविष्टया / परिविष्टा¹
páriviṣṭayā / páriviṣṭā¹
परिविष्टाभ्याम्
páriviṣṭābhyām
परिविष्टाभिः
páriviṣṭābhiḥ
Dative परिविष्टायै
páriviṣṭāyai
परिविष्टाभ्याम्
páriviṣṭābhyām
परिविष्टाभ्यः
páriviṣṭābhyaḥ
Ablative परिविष्टायाः / परिविष्टायै²
páriviṣṭāyāḥ / páriviṣṭāyai²
परिविष्टाभ्याम्
páriviṣṭābhyām
परिविष्टाभ्यः
páriviṣṭābhyaḥ
Genitive परिविष्टायाः / परिविष्टायै²
páriviṣṭāyāḥ / páriviṣṭāyai²
परिविष्टयोः
páriviṣṭayoḥ
परिविष्टानाम्
páriviṣṭānām
Locative परिविष्टायाम्
páriviṣṭāyām
परिविष्टयोः
páriviṣṭayoḥ
परिविष्टासु
páriviṣṭāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of परिविष्ट (páriviṣṭa)
Singular Dual Plural
Nominative परिविष्टम्
páriviṣṭam
परिविष्टे
páriviṣṭe
परिविष्टानि / परिविष्टा¹
páriviṣṭāni / páriviṣṭā¹
Vocative परिविष्ट
páriviṣṭa
परिविष्टे
páriviṣṭe
परिविष्टानि / परिविष्टा¹
páriviṣṭāni / páriviṣṭā¹
Accusative परिविष्टम्
páriviṣṭam
परिविष्टे
páriviṣṭe
परिविष्टानि / परिविष्टा¹
páriviṣṭāni / páriviṣṭā¹
Instrumental परिविष्टेन
páriviṣṭena
परिविष्टाभ्याम्
páriviṣṭābhyām
परिविष्टैः / परिविष्टेभिः¹
páriviṣṭaiḥ / páriviṣṭebhiḥ¹
Dative परिविष्टाय
páriviṣṭāya
परिविष्टाभ्याम्
páriviṣṭābhyām
परिविष्टेभ्यः
páriviṣṭebhyaḥ
Ablative परिविष्टात्
páriviṣṭāt
परिविष्टाभ्याम्
páriviṣṭābhyām
परिविष्टेभ्यः
páriviṣṭebhyaḥ
Genitive परिविष्टस्य
páriviṣṭasya
परिविष्टयोः
páriviṣṭayoḥ
परिविष्टानाम्
páriviṣṭānām
Locative परिविष्टे
páriviṣṭe
परिविष्टयोः
páriviṣṭayoḥ
परिविष्टेषु
páriviṣṭeṣu
Notes
  • ¹Vedic