पादांशुक

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From पाद (pāda) +‎ अंशुक (aṃśuka).

Pronunciation[edit]

Noun[edit]

पादांशुक (pādāṃśuka) stemn

  1. (neologism) pajamas

Declension[edit]

Neuter a-stem declension of पादांशुक (pādāṃśuka)
Singular Dual Plural
Nominative पादांशुकम्
pādāṃśukam
पादांशुके
pādāṃśuke
पादांशुकानि / पादांशुका¹
pādāṃśukāni / pādāṃśukā¹
Vocative पादांशुक
pādāṃśuka
पादांशुके
pādāṃśuke
पादांशुकानि / पादांशुका¹
pādāṃśukāni / pādāṃśukā¹
Accusative पादांशुकम्
pādāṃśukam
पादांशुके
pādāṃśuke
पादांशुकानि / पादांशुका¹
pādāṃśukāni / pādāṃśukā¹
Instrumental पादांशुकेन
pādāṃśukena
पादांशुकाभ्याम्
pādāṃśukābhyām
पादांशुकैः / पादांशुकेभिः¹
pādāṃśukaiḥ / pādāṃśukebhiḥ¹
Dative पादांशुकाय
pādāṃśukāya
पादांशुकाभ्याम्
pādāṃśukābhyām
पादांशुकेभ्यः
pādāṃśukebhyaḥ
Ablative पादांशुकात्
pādāṃśukāt
पादांशुकाभ्याम्
pādāṃśukābhyām
पादांशुकेभ्यः
pādāṃśukebhyaḥ
Genitive पादांशुकस्य
pādāṃśukasya
पादांशुकयोः
pādāṃśukayoḥ
पादांशुकानाम्
pādāṃśukānām
Locative पादांशुके
pādāṃśuke
पादांशुकयोः
pādāṃśukayoḥ
पादांशुकेषु
pādāṃśukeṣu
Notes
  • ¹Vedic