पानीय

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Pali[edit]

Alternative forms[edit]

Noun[edit]

पानीय n

  1. Devanagari script form of pānīya

Sanskrit[edit]

Alternative forms[edit]

Etymology[edit]

From पा (, to drink) +‎ -अनीय (-anīya, suffix forming future passive participles). Literally, "[that which is] to be drunk".

Noun[edit]

पानीय (pānīya) stemn

  1. water
    Synonyms: see Thesaurus:जल
  2. drink, beverage

Declension[edit]

Neuter a-stem declension of पानीय (pānīya)
Singular Dual Plural
Nominative पानीयम्
pānīyam
पानीये
pānīye
पानीयानि / पानीया¹
pānīyāni / pānīyā¹
Vocative पानीय
pānīya
पानीये
pānīye
पानीयानि / पानीया¹
pānīyāni / pānīyā¹
Accusative पानीयम्
pānīyam
पानीये
pānīye
पानीयानि / पानीया¹
pānīyāni / pānīyā¹
Instrumental पानीयेन
pānīyena
पानीयाभ्याम्
pānīyābhyām
पानीयैः / पानीयेभिः¹
pānīyaiḥ / pānīyebhiḥ¹
Dative पानीयाय
pānīyāya
पानीयाभ्याम्
pānīyābhyām
पानीयेभ्यः
pānīyebhyaḥ
Ablative पानीयात्
pānīyāt
पानीयाभ्याम्
pānīyābhyām
पानीयेभ्यः
pānīyebhyaḥ
Genitive पानीयस्य
pānīyasya
पानीययोः
pānīyayoḥ
पानीयानाम्
pānīyānām
Locative पानीये
pānīye
पानीययोः
pānīyayoḥ
पानीयेषु
pānīyeṣu
Notes
  • ¹Vedic

Descendants[edit]

  • Prakrit: 𑀧𑀸𑀡𑀻𑀅 (pāṇīa) (see there for further descendants)

Adjective[edit]

पानीय (pānīya)

  1. drinkable
  2. to be drunk
  3. (archaic) to be protected, cherished, or preserved

Declension[edit]

Masculine a-stem declension of पानीय (pānīya)
Singular Dual Plural
Nominative पानीयः
pānīyaḥ
पानीयौ / पानीया¹
pānīyau / pānīyā¹
पानीयाः / पानीयासः¹
pānīyāḥ / pānīyāsaḥ¹
Vocative पानीय
pānīya
पानीयौ / पानीया¹
pānīyau / pānīyā¹
पानीयाः / पानीयासः¹
pānīyāḥ / pānīyāsaḥ¹
Accusative पानीयम्
pānīyam
पानीयौ / पानीया¹
pānīyau / pānīyā¹
पानीयान्
pānīyān
Instrumental पानीयेन
pānīyena
पानीयाभ्याम्
pānīyābhyām
पानीयैः / पानीयेभिः¹
pānīyaiḥ / pānīyebhiḥ¹
Dative पानीयाय
pānīyāya
पानीयाभ्याम्
pānīyābhyām
पानीयेभ्यः
pānīyebhyaḥ
Ablative पानीयात्
pānīyāt
पानीयाभ्याम्
pānīyābhyām
पानीयेभ्यः
pānīyebhyaḥ
Genitive पानीयस्य
pānīyasya
पानीययोः
pānīyayoḥ
पानीयानाम्
pānīyānām
Locative पानीये
pānīye
पानीययोः
pānīyayoḥ
पानीयेषु
pānīyeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of पानीया (pānīyā)
Singular Dual Plural
Nominative पानीया
pānīyā
पानीये
pānīye
पानीयाः
pānīyāḥ
Vocative पानीये
pānīye
पानीये
pānīye
पानीयाः
pānīyāḥ
Accusative पानीयाम्
pānīyām
पानीये
pānīye
पानीयाः
pānīyāḥ
Instrumental पानीयया / पानीया¹
pānīyayā / pānīyā¹
पानीयाभ्याम्
pānīyābhyām
पानीयाभिः
pānīyābhiḥ
Dative पानीयायै
pānīyāyai
पानीयाभ्याम्
pānīyābhyām
पानीयाभ्यः
pānīyābhyaḥ
Ablative पानीयायाः / पानीयायै²
pānīyāyāḥ / pānīyāyai²
पानीयाभ्याम्
pānīyābhyām
पानीयाभ्यः
pānīyābhyaḥ
Genitive पानीयायाः / पानीयायै²
pānīyāyāḥ / pānīyāyai²
पानीययोः
pānīyayoḥ
पानीयानाम्
pānīyānām
Locative पानीयायाम्
pānīyāyām
पानीययोः
pānīyayoḥ
पानीयासु
pānīyāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of पानीय (pānīya)
Singular Dual Plural
Nominative पानीयम्
pānīyam
पानीये
pānīye
पानीयानि / पानीया¹
pānīyāni / pānīyā¹
Vocative पानीय
pānīya
पानीये
pānīye
पानीयानि / पानीया¹
pānīyāni / pānīyā¹
Accusative पानीयम्
pānīyam
पानीये
pānīye
पानीयानि / पानीया¹
pānīyāni / pānīyā¹
Instrumental पानीयेन
pānīyena
पानीयाभ्याम्
pānīyābhyām
पानीयैः / पानीयेभिः¹
pānīyaiḥ / pānīyebhiḥ¹
Dative पानीयाय
pānīyāya
पानीयाभ्याम्
pānīyābhyām
पानीयेभ्यः
pānīyebhyaḥ
Ablative पानीयात्
pānīyāt
पानीयाभ्याम्
pānīyābhyām
पानीयेभ्यः
pānīyebhyaḥ
Genitive पानीयस्य
pānīyasya
पानीययोः
pānīyayoḥ
पानीयानाम्
pānīyānām
Locative पानीये
pānīye
पानीययोः
pānīyayoḥ
पानीयेषु
pānīyeṣu
Notes
  • ¹Vedic

Descendants[edit]

References[edit]