पाय्य

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Pronunciation[edit]

Adjective[edit]

पाय्य (pā́yya) stem

  1. to be drunk
  2. being drunk
  3. to be caused to drink [+accusative]

Declension[edit]

Masculine a-stem declension of पाय्य (pā́yya)
Singular Dual Plural
Nominative पाय्यः
pā́yyaḥ
पाय्यौ / पाय्या¹
pā́yyau / pā́yyā¹
पाय्याः / पाय्यासः¹
pā́yyāḥ / pā́yyāsaḥ¹
Vocative पाय्य
pā́yya
पाय्यौ / पाय्या¹
pā́yyau / pā́yyā¹
पाय्याः / पाय्यासः¹
pā́yyāḥ / pā́yyāsaḥ¹
Accusative पाय्यम्
pā́yyam
पाय्यौ / पाय्या¹
pā́yyau / pā́yyā¹
पाय्यान्
pā́yyān
Instrumental पाय्येन
pā́yyena
पाय्याभ्याम्
pā́yyābhyām
पाय्यैः / पाय्येभिः¹
pā́yyaiḥ / pā́yyebhiḥ¹
Dative पाय्याय
pā́yyāya
पाय्याभ्याम्
pā́yyābhyām
पाय्येभ्यः
pā́yyebhyaḥ
Ablative पाय्यात्
pā́yyāt
पाय्याभ्याम्
pā́yyābhyām
पाय्येभ्यः
pā́yyebhyaḥ
Genitive पाय्यस्य
pā́yyasya
पाय्ययोः
pā́yyayoḥ
पाय्यानाम्
pā́yyānām
Locative पाय्ये
pā́yye
पाय्ययोः
pā́yyayoḥ
पाय्येषु
pā́yyeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of पाय्या (pā́yyā)
Singular Dual Plural
Nominative पाय्या
pā́yyā
पाय्ये
pā́yye
पाय्याः
pā́yyāḥ
Vocative पाय्ये
pā́yye
पाय्ये
pā́yye
पाय्याः
pā́yyāḥ
Accusative पाय्याम्
pā́yyām
पाय्ये
pā́yye
पाय्याः
pā́yyāḥ
Instrumental पाय्यया / पाय्या¹
pā́yyayā / pā́yyā¹
पाय्याभ्याम्
pā́yyābhyām
पाय्याभिः
pā́yyābhiḥ
Dative पाय्यायै
pā́yyāyai
पाय्याभ्याम्
pā́yyābhyām
पाय्याभ्यः
pā́yyābhyaḥ
Ablative पाय्यायाः / पाय्यायै²
pā́yyāyāḥ / pā́yyāyai²
पाय्याभ्याम्
pā́yyābhyām
पाय्याभ्यः
pā́yyābhyaḥ
Genitive पाय्यायाः / पाय्यायै²
pā́yyāyāḥ / pā́yyāyai²
पाय्ययोः
pā́yyayoḥ
पाय्यानाम्
pā́yyānām
Locative पाय्यायाम्
pā́yyāyām
पाय्ययोः
pā́yyayoḥ
पाय्यासु
pā́yyāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of पाय्य (pā́yya)
Singular Dual Plural
Nominative पाय्यम्
pā́yyam
पाय्ये
pā́yye
पाय्यानि / पाय्या¹
pā́yyāni / pā́yyā¹
Vocative पाय्य
pā́yya
पाय्ये
pā́yye
पाय्यानि / पाय्या¹
pā́yyāni / pā́yyā¹
Accusative पाय्यम्
pā́yyam
पाय्ये
pā́yye
पाय्यानि / पाय्या¹
pā́yyāni / pā́yyā¹
Instrumental पाय्येन
pā́yyena
पाय्याभ्याम्
pā́yyābhyām
पाय्यैः / पाय्येभिः¹
pā́yyaiḥ / pā́yyebhiḥ¹
Dative पाय्याय
pā́yyāya
पाय्याभ्याम्
pā́yyābhyām
पाय्येभ्यः
pā́yyebhyaḥ
Ablative पाय्यात्
pā́yyāt
पाय्याभ्याम्
pā́yyābhyām
पाय्येभ्यः
pā́yyebhyaḥ
Genitive पाय्यस्य
pā́yyasya
पाय्ययोः
pā́yyayoḥ
पाय्यानाम्
pā́yyānām
Locative पाय्ये
pā́yye
पाय्ययोः
pā́yyayoḥ
पाय्येषु
pā́yyeṣu
Notes
  • ¹Vedic