प्रतिश्याय

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

Borrowed from Sanskrit प्रतिश्याय (pratiśyāya).

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /pɾə.t̪ɪʃ.jɑːj/, [pɾɐ.t̪ɪʃ.jäːj]

Noun[edit]

प्रतिश्याय (pratiśyāym

  1. cold (affecting the nose), catarrh
    Synonyms: सर्दी (sardī), ज़ुकाम (zukām), पीनस (pīnas)

Declension[edit]

Sanskrit[edit]

Etymology[edit]

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation[edit]

Noun[edit]

प्रतिश्याय (pratiśyāya) stemm

  1. cold (affecting the nose), catarrh
    Synonym: पीनस (pīnasa)

Declension[edit]

Masculine a-stem declension of प्रतिश्याय (pratiśyāya)
Singular Dual Plural
Nominative प्रतिश्यायः
pratiśyāyaḥ
प्रतिश्यायौ / प्रतिश्याया¹
pratiśyāyau / pratiśyāyā¹
प्रतिश्यायाः / प्रतिश्यायासः¹
pratiśyāyāḥ / pratiśyāyāsaḥ¹
Vocative प्रतिश्याय
pratiśyāya
प्रतिश्यायौ / प्रतिश्याया¹
pratiśyāyau / pratiśyāyā¹
प्रतिश्यायाः / प्रतिश्यायासः¹
pratiśyāyāḥ / pratiśyāyāsaḥ¹
Accusative प्रतिश्यायम्
pratiśyāyam
प्रतिश्यायौ / प्रतिश्याया¹
pratiśyāyau / pratiśyāyā¹
प्रतिश्यायान्
pratiśyāyān
Instrumental प्रतिश्यायेन
pratiśyāyena
प्रतिश्यायाभ्याम्
pratiśyāyābhyām
प्रतिश्यायैः / प्रतिश्यायेभिः¹
pratiśyāyaiḥ / pratiśyāyebhiḥ¹
Dative प्रतिश्यायाय
pratiśyāyāya
प्रतिश्यायाभ्याम्
pratiśyāyābhyām
प्रतिश्यायेभ्यः
pratiśyāyebhyaḥ
Ablative प्रतिश्यायात्
pratiśyāyāt
प्रतिश्यायाभ्याम्
pratiśyāyābhyām
प्रतिश्यायेभ्यः
pratiśyāyebhyaḥ
Genitive प्रतिश्यायस्य
pratiśyāyasya
प्रतिश्याययोः
pratiśyāyayoḥ
प्रतिश्यायानाम्
pratiśyāyānām
Locative प्रतिश्याये
pratiśyāye
प्रतिश्याययोः
pratiśyāyayoḥ
प्रतिश्यायेषु
pratiśyāyeṣu
Notes
  • ¹Vedic