प्रत्यक्ष

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

Borrowed from Sanskrit प्रत्यक्ष (pratyakṣa).

Adjective[edit]

प्रत्यक्ष (pratyakṣ) (indeclinable)

  1. obvious, apparent

Derived terms[edit]

Nepali[edit]

Etymology[edit]

Borrowed from Sanskrit प्रत्यक्ष (pratyakṣa).

Pronunciation[edit]

Adjective[edit]

प्रत्यक्ष (pratyakṣa)

  1. obvious, apparent

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation[edit]

Adjective[edit]

प्रत्यक्ष (pratyakṣa) stem

  1. obvious, apparent

Declension[edit]

Masculine a-stem declension of प्रत्यक्ष (pratyakṣa)
Singular Dual Plural
Nominative प्रत्यक्षः
pratyakṣaḥ
प्रत्यक्षौ / प्रत्यक्षा¹
pratyakṣau / pratyakṣā¹
प्रत्यक्षाः / प्रत्यक्षासः¹
pratyakṣāḥ / pratyakṣāsaḥ¹
Vocative प्रत्यक्ष
pratyakṣa
प्रत्यक्षौ / प्रत्यक्षा¹
pratyakṣau / pratyakṣā¹
प्रत्यक्षाः / प्रत्यक्षासः¹
pratyakṣāḥ / pratyakṣāsaḥ¹
Accusative प्रत्यक्षम्
pratyakṣam
प्रत्यक्षौ / प्रत्यक्षा¹
pratyakṣau / pratyakṣā¹
प्रत्यक्षान्
pratyakṣān
Instrumental प्रत्यक्षेण
pratyakṣeṇa
प्रत्यक्षाभ्याम्
pratyakṣābhyām
प्रत्यक्षैः / प्रत्यक्षेभिः¹
pratyakṣaiḥ / pratyakṣebhiḥ¹
Dative प्रत्यक्षाय
pratyakṣāya
प्रत्यक्षाभ्याम्
pratyakṣābhyām
प्रत्यक्षेभ्यः
pratyakṣebhyaḥ
Ablative प्रत्यक्षात्
pratyakṣāt
प्रत्यक्षाभ्याम्
pratyakṣābhyām
प्रत्यक्षेभ्यः
pratyakṣebhyaḥ
Genitive प्रत्यक्षस्य
pratyakṣasya
प्रत्यक्षयोः
pratyakṣayoḥ
प्रत्यक्षाणाम्
pratyakṣāṇām
Locative प्रत्यक्षे
pratyakṣe
प्रत्यक्षयोः
pratyakṣayoḥ
प्रत्यक्षेषु
pratyakṣeṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of प्रत्यक्षी (pratyakṣī)
Singular Dual Plural
Nominative प्रत्यक्षी
pratyakṣī
प्रत्यक्ष्यौ / प्रत्यक्षी¹
pratyakṣyau / pratyakṣī¹
प्रत्यक्ष्यः / प्रत्यक्षीः¹
pratyakṣyaḥ / pratyakṣīḥ¹
Vocative प्रत्यक्षि
pratyakṣi
प्रत्यक्ष्यौ / प्रत्यक्षी¹
pratyakṣyau / pratyakṣī¹
प्रत्यक्ष्यः / प्रत्यक्षीः¹
pratyakṣyaḥ / pratyakṣīḥ¹
Accusative प्रत्यक्षीम्
pratyakṣīm
प्रत्यक्ष्यौ / प्रत्यक्षी¹
pratyakṣyau / pratyakṣī¹
प्रत्यक्षीः
pratyakṣīḥ
Instrumental प्रत्यक्ष्या
pratyakṣyā
प्रत्यक्षीभ्याम्
pratyakṣībhyām
प्रत्यक्षीभिः
pratyakṣībhiḥ
Dative प्रत्यक्ष्यै
pratyakṣyai
प्रत्यक्षीभ्याम्
pratyakṣībhyām
प्रत्यक्षीभ्यः
pratyakṣībhyaḥ
Ablative प्रत्यक्ष्याः / प्रत्यक्ष्यै²
pratyakṣyāḥ / pratyakṣyai²
प्रत्यक्षीभ्याम्
pratyakṣībhyām
प्रत्यक्षीभ्यः
pratyakṣībhyaḥ
Genitive प्रत्यक्ष्याः / प्रत्यक्ष्यै²
pratyakṣyāḥ / pratyakṣyai²
प्रत्यक्ष्योः
pratyakṣyoḥ
प्रत्यक्षीणाम्
pratyakṣīṇām
Locative प्रत्यक्ष्याम्
pratyakṣyām
प्रत्यक्ष्योः
pratyakṣyoḥ
प्रत्यक्षीषु
pratyakṣīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of प्रत्यक्ष (pratyakṣa)
Singular Dual Plural
Nominative प्रत्यक्षम्
pratyakṣam
प्रत्यक्षे
pratyakṣe
प्रत्यक्षाणि / प्रत्यक्षा¹
pratyakṣāṇi / pratyakṣā¹
Vocative प्रत्यक्ष
pratyakṣa
प्रत्यक्षे
pratyakṣe
प्रत्यक्षाणि / प्रत्यक्षा¹
pratyakṣāṇi / pratyakṣā¹
Accusative प्रत्यक्षम्
pratyakṣam
प्रत्यक्षे
pratyakṣe
प्रत्यक्षाणि / प्रत्यक्षा¹
pratyakṣāṇi / pratyakṣā¹
Instrumental प्रत्यक्षेण
pratyakṣeṇa
प्रत्यक्षाभ्याम्
pratyakṣābhyām
प्रत्यक्षैः / प्रत्यक्षेभिः¹
pratyakṣaiḥ / pratyakṣebhiḥ¹
Dative प्रत्यक्षाय
pratyakṣāya
प्रत्यक्षाभ्याम्
pratyakṣābhyām
प्रत्यक्षेभ्यः
pratyakṣebhyaḥ
Ablative प्रत्यक्षात्
pratyakṣāt
प्रत्यक्षाभ्याम्
pratyakṣābhyām
प्रत्यक्षेभ्यः
pratyakṣebhyaḥ
Genitive प्रत्यक्षस्य
pratyakṣasya
प्रत्यक्षयोः
pratyakṣayoḥ
प्रत्यक्षाणाम्
pratyakṣāṇām
Locative प्रत्यक्षे
pratyakṣe
प्रत्यक्षयोः
pratyakṣayoḥ
प्रत्यक्षेषु
pratyakṣeṣu
Notes
  • ¹Vedic