प्रशाम्यति

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative forms

[edit]

Verb

[edit]

प्रशाम्यति (praśāmyati) third-singular present indicative (root प्रशम्, class 4, type P)

  1. present of प्रशम् (praśam)

Conjugation

[edit]
Present: प्रशाम्यति (praśāmyati)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third प्रशाम्यति
praśāmyati
प्रशाम्यतः
praśāmyataḥ
प्रशाम्यन्ति
praśāmyanti
-
-
-
-
-
-
Second प्रशाम्यसि
praśāmyasi
प्रशाम्यथः
praśāmyathaḥ
प्रशाम्यथ
praśāmyatha
-
-
-
-
-
-
First प्रशाम्यामि
praśāmyāmi
प्रशाम्यावः
praśāmyāvaḥ
प्रशाम्यामः
praśāmyāmaḥ
-
-
-
-
-
-
Imperative
Third प्रशाम्यतु
praśāmyatu
प्रशाम्यताम्
praśāmyatām
प्रशाम्यन्तु
praśāmyantu
-
-
-
-
-
-
Second प्रशाम्य
praśāmya
प्रशाम्यतम्
praśāmyatam
प्रशाम्यत
praśāmyata
-
-
-
-
-
-
First प्रशाम्यानि
praśāmyāni
प्रशाम्याव
praśāmyāva
प्रशाम्याम
praśāmyāma
-
-
-
-
-
-
Optative/Potential
Third प्रशाम्येत्
praśāmyet
प्रशाम्येताम्
praśāmyetām
प्रशाम्येयुः
praśāmyeyuḥ
-
-
-
-
-
-
Second प्रशाम्येः
praśāmyeḥ
प्रशाम्येतम्
praśāmyetam
प्रशाम्येत
praśāmyeta
-
-
-
-
-
-
First प्रशाम्येयम्
praśāmyeyam
प्रशाम्येव
praśāmyeva
प्रशाम्येम
praśāmyema
-
-
-
-
-
-
Participles
प्रशाम्यत्
praśāmyat
-
-

Descendants

[edit]
  • Pali: pasammati