प्रसिद्ध

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

Learned borrowing from Sanskrit प्रसिद्ध (prasiddha).

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /pɾə.sɪd̪d̪ʱ/, [pɾɐ.sɪd̪(ː)ʱ]

Adjective[edit]

प्रसिद्ध (prasiddh) (indeclinable, Urdu spelling پرسدهہ)

  1. renowned, famous, well-known
    Synonyms: नामी (nāmī), विख्यात (vikhyāt), मशहूर (maśhūr)
    जीवन के किसी क्षेत्र में प्रसिद्ध होना चाहिए।
    jīvan ke kisī kṣetra mẽ prasiddh honā cāhie.
    You should become famous in some field of life.

Related terms[edit]

Further reading[edit]

  • Hardev Bahri (2012 September 22 (last accessed)) Learners' Hindi-English Dictionary[1]

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

प्र- (pra-) +‎ सिद्ध (siddha)

Pronunciation[edit]

  • (Vedic) IPA(key): /pɾɐ.sid.dʱɐ/, [pɾɐ.sid̚.dʱɐ]
  • (Classical) IPA(key): /pɾɐˈs̪id̪.d̪ʱɐ/, [pɾɐˈs̪id̪̚.d̪ʱɐ]

Adjective[edit]

प्रसिद्ध (prasiddha)

  1. brought about, accomplished
  2. (of hair, etc.) arranged, adorned
  3. well-known, notorious, celebrated, famous

Declension[edit]

Masculine a-stem declension of प्रसिद्ध (prasiddha)
Singular Dual Plural
Nominative प्रसिद्धः
prasiddhaḥ
प्रसिद्धौ / प्रसिद्धा¹
prasiddhau / prasiddhā¹
प्रसिद्धाः / प्रसिद्धासः¹
prasiddhāḥ / prasiddhāsaḥ¹
Vocative प्रसिद्ध
prasiddha
प्रसिद्धौ / प्रसिद्धा¹
prasiddhau / prasiddhā¹
प्रसिद्धाः / प्रसिद्धासः¹
prasiddhāḥ / prasiddhāsaḥ¹
Accusative प्रसिद्धम्
prasiddham
प्रसिद्धौ / प्रसिद्धा¹
prasiddhau / prasiddhā¹
प्रसिद्धान्
prasiddhān
Instrumental प्रसिद्धेन
prasiddhena
प्रसिद्धाभ्याम्
prasiddhābhyām
प्रसिद्धैः / प्रसिद्धेभिः¹
prasiddhaiḥ / prasiddhebhiḥ¹
Dative प्रसिद्धाय
prasiddhāya
प्रसिद्धाभ्याम्
prasiddhābhyām
प्रसिद्धेभ्यः
prasiddhebhyaḥ
Ablative प्रसिद्धात्
prasiddhāt
प्रसिद्धाभ्याम्
prasiddhābhyām
प्रसिद्धेभ्यः
prasiddhebhyaḥ
Genitive प्रसिद्धस्य
prasiddhasya
प्रसिद्धयोः
prasiddhayoḥ
प्रसिद्धानाम्
prasiddhānām
Locative प्रसिद्धे
prasiddhe
प्रसिद्धयोः
prasiddhayoḥ
प्रसिद्धेषु
prasiddheṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of प्रसिद्धा (prasiddhā)
Singular Dual Plural
Nominative प्रसिद्धा
prasiddhā
प्रसिद्धे
prasiddhe
प्रसिद्धाः
prasiddhāḥ
Vocative प्रसिद्धे
prasiddhe
प्रसिद्धे
prasiddhe
प्रसिद्धाः
prasiddhāḥ
Accusative प्रसिद्धाम्
prasiddhām
प्रसिद्धे
prasiddhe
प्रसिद्धाः
prasiddhāḥ
Instrumental प्रसिद्धया / प्रसिद्धा¹
prasiddhayā / prasiddhā¹
प्रसिद्धाभ्याम्
prasiddhābhyām
प्रसिद्धाभिः
prasiddhābhiḥ
Dative प्रसिद्धायै
prasiddhāyai
प्रसिद्धाभ्याम्
prasiddhābhyām
प्रसिद्धाभ्यः
prasiddhābhyaḥ
Ablative प्रसिद्धायाः / प्रसिद्धायै²
prasiddhāyāḥ / prasiddhāyai²
प्रसिद्धाभ्याम्
prasiddhābhyām
प्रसिद्धाभ्यः
prasiddhābhyaḥ
Genitive प्रसिद्धायाः / प्रसिद्धायै²
prasiddhāyāḥ / prasiddhāyai²
प्रसिद्धयोः
prasiddhayoḥ
प्रसिद्धानाम्
prasiddhānām
Locative प्रसिद्धायाम्
prasiddhāyām
प्रसिद्धयोः
prasiddhayoḥ
प्रसिद्धासु
prasiddhāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of प्रसिद्ध (prasiddha)
Singular Dual Plural
Nominative प्रसिद्धम्
prasiddham
प्रसिद्धे
prasiddhe
प्रसिद्धानि / प्रसिद्धा¹
prasiddhāni / prasiddhā¹
Vocative प्रसिद्ध
prasiddha
प्रसिद्धे
prasiddhe
प्रसिद्धानि / प्रसिद्धा¹
prasiddhāni / prasiddhā¹
Accusative प्रसिद्धम्
prasiddham
प्रसिद्धे
prasiddhe
प्रसिद्धानि / प्रसिद्धा¹
prasiddhāni / prasiddhā¹
Instrumental प्रसिद्धेन
prasiddhena
प्रसिद्धाभ्याम्
prasiddhābhyām
प्रसिद्धैः / प्रसिद्धेभिः¹
prasiddhaiḥ / prasiddhebhiḥ¹
Dative प्रसिद्धाय
prasiddhāya
प्रसिद्धाभ्याम्
prasiddhābhyām
प्रसिद्धेभ्यः
prasiddhebhyaḥ
Ablative प्रसिद्धात्
prasiddhāt
प्रसिद्धाभ्याम्
prasiddhābhyām
प्रसिद्धेभ्यः
prasiddhebhyaḥ
Genitive प्रसिद्धस्य
prasiddhasya
प्रसिद्धयोः
prasiddhayoḥ
प्रसिद्धानाम्
prasiddhānām
Locative प्रसिद्धे
prasiddhe
प्रसिद्धयोः
prasiddhayoḥ
प्रसिद्धेषु
prasiddheṣu
Notes
  • ¹Vedic

Related terms[edit]

Descendants[edit]

References[edit]