प्राणिन्

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From प्राण (prāṇa, life) +‎ -इन् (-in, possessor).

Pronunciation[edit]

Adjective[edit]

प्राणिन् (prāṇin) stem

  1. breathing, living, alive

Declension[edit]

Masculine in-stem declension of प्राणिन् (prāṇin)
Singular Dual Plural
Nominative प्राणी
prāṇī
प्राणिनौ / प्राणिना¹
prāṇinau / prāṇinā¹
प्राणिनः
prāṇinaḥ
Vocative प्राणिन्
prāṇin
प्राणिनौ / प्राणिना¹
prāṇinau / prāṇinā¹
प्राणिनः
prāṇinaḥ
Accusative प्राणिनम्
prāṇinam
प्राणिनौ / प्राणिना¹
prāṇinau / prāṇinā¹
प्राणिनः
prāṇinaḥ
Instrumental प्राणिना
prāṇinā
प्राणिभ्याम्
prāṇibhyām
प्राणिभिः
prāṇibhiḥ
Dative प्राणिने
prāṇine
प्राणिभ्याम्
prāṇibhyām
प्राणिभ्यः
prāṇibhyaḥ
Ablative प्राणिनः
prāṇinaḥ
प्राणिभ्याम्
prāṇibhyām
प्राणिभ्यः
prāṇibhyaḥ
Genitive प्राणिनः
prāṇinaḥ
प्राणिनोः
prāṇinoḥ
प्राणिनाम्
prāṇinām
Locative प्राणिनि
prāṇini
प्राणिनोः
prāṇinoḥ
प्राणिषु
prāṇiṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of प्राणिनी (prāṇinī)
Singular Dual Plural
Nominative प्राणिनी
prāṇinī
प्राणिन्यौ / प्राणिनी¹
prāṇinyau / prāṇinī¹
प्राणिन्यः / प्राणिनीः¹
prāṇinyaḥ / prāṇinīḥ¹
Vocative प्राणिनि
prāṇini
प्राणिन्यौ / प्राणिनी¹
prāṇinyau / prāṇinī¹
प्राणिन्यः / प्राणिनीः¹
prāṇinyaḥ / prāṇinīḥ¹
Accusative प्राणिनीम्
prāṇinīm
प्राणिन्यौ / प्राणिनी¹
prāṇinyau / prāṇinī¹
प्राणिनीः
prāṇinīḥ
Instrumental प्राणिन्या
prāṇinyā
प्राणिनीभ्याम्
prāṇinībhyām
प्राणिनीभिः
prāṇinībhiḥ
Dative प्राणिन्यै
prāṇinyai
प्राणिनीभ्याम्
prāṇinībhyām
प्राणिनीभ्यः
prāṇinībhyaḥ
Ablative प्राणिन्याः / प्राणिन्यै²
prāṇinyāḥ / prāṇinyai²
प्राणिनीभ्याम्
prāṇinībhyām
प्राणिनीभ्यः
prāṇinībhyaḥ
Genitive प्राणिन्याः / प्राणिन्यै²
prāṇinyāḥ / prāṇinyai²
प्राणिन्योः
prāṇinyoḥ
प्राणिनीनाम्
prāṇinīnām
Locative प्राणिन्याम्
prāṇinyām
प्राणिन्योः
prāṇinyoḥ
प्राणिनीषु
prāṇinīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter in-stem declension of प्राणिन् (prāṇin)
Singular Dual Plural
Nominative प्राणि
prāṇi
प्राणिनी
prāṇinī
प्राणीनि
prāṇīni
Vocative प्राणि / प्राणिन्
prāṇi / prāṇin
प्राणिनी
prāṇinī
प्राणीनि
prāṇīni
Accusative प्राणि
prāṇi
प्राणिनी
prāṇinī
प्राणीनि
prāṇīni
Instrumental प्राणिना
prāṇinā
प्राणिभ्याम्
prāṇibhyām
प्राणिभिः
prāṇibhiḥ
Dative प्राणिने
prāṇine
प्राणिभ्याम्
prāṇibhyām
प्राणिभ्यः
prāṇibhyaḥ
Ablative प्राणिनः
prāṇinaḥ
प्राणिभ्याम्
prāṇibhyām
प्राणिभ्यः
prāṇibhyaḥ
Genitive प्राणिनः
prāṇinaḥ
प्राणिनोः
prāṇinoḥ
प्राणिनाम्
prāṇinām
Locative प्राणिनि
prāṇini
प्राणिनोः
prāṇinoḥ
प्राणिषु
prāṇiṣu

Noun[edit]

प्राणिन् (prāṇin) stemm

  1. a living or sentient being, living creature, animal or man

Declension[edit]

Masculine in-stem declension of प्राणिन् (prāṇin)
Singular Dual Plural
Nominative प्राणी
prāṇī
प्राणिनौ / प्राणिना¹
prāṇinau / prāṇinā¹
प्राणिनः
prāṇinaḥ
Vocative प्राणिन्
prāṇin
प्राणिनौ / प्राणिना¹
prāṇinau / prāṇinā¹
प्राणिनः
prāṇinaḥ
Accusative प्राणिनम्
prāṇinam
प्राणिनौ / प्राणिना¹
prāṇinau / prāṇinā¹
प्राणिनः
prāṇinaḥ
Instrumental प्राणिना
prāṇinā
प्राणिभ्याम्
prāṇibhyām
प्राणिभिः
prāṇibhiḥ
Dative प्राणिने
prāṇine
प्राणिभ्याम्
prāṇibhyām
प्राणिभ्यः
prāṇibhyaḥ
Ablative प्राणिनः
prāṇinaḥ
प्राणिभ्याम्
prāṇibhyām
प्राणिभ्यः
prāṇibhyaḥ
Genitive प्राणिनः
prāṇinaḥ
प्राणिनोः
prāṇinoḥ
प्राणिनाम्
prāṇinām
Locative प्राणिनि
prāṇini
प्राणिनोः
prāṇinoḥ
प्राणिषु
prāṇiṣu
Notes
  • ¹Vedic