बन्धन

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From बन्ध् (bandh) +‎ -अन (-ana), from Proto-Indo-European *bʰendʰ- (to bind, tie).

Pronunciation[edit]

Noun[edit]

बन्धन (bándhana) stemn

  1. a bond, fetter, tie
    • c. 1700 BCE – 1200 BCE, Ṛgveda 7.59.12:
      त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम्।
      उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मामृतात्॥
      tryambakaṃ yajāmahe sugandhiṃ puṣṭivardhanam.
      urvārukamiva bandhanānmṛtyormukṣīya māmṛtāt.
      We worship Tryambaka, the sweet augmenter of prosperity.
      As a [ripe] cucumber is released from its bondage [to the plant], so may I be released from death; not from immortality.
  2. a rope, cord
  3. the act of binding, tying

Declension[edit]

Neuter a-stem declension of बन्धन (bándhana)
Singular Dual Plural
Nominative बन्धनम्
bándhanam
बन्धने
bándhane
बन्धनानि / बन्धना¹
bándhanāni / bándhanā¹
Vocative बन्धन
bándhana
बन्धने
bándhane
बन्धनानि / बन्धना¹
bándhanāni / bándhanā¹
Accusative बन्धनम्
bándhanam
बन्धने
bándhane
बन्धनानि / बन्धना¹
bándhanāni / bándhanā¹
Instrumental बन्धनेन
bándhanena
बन्धनाभ्याम्
bándhanābhyām
बन्धनैः / बन्धनेभिः¹
bándhanaiḥ / bándhanebhiḥ¹
Dative बन्धनाय
bándhanāya
बन्धनाभ्याम्
bándhanābhyām
बन्धनेभ्यः
bándhanebhyaḥ
Ablative बन्धनात्
bándhanāt
बन्धनाभ्याम्
bándhanābhyām
बन्धनेभ्यः
bándhanebhyaḥ
Genitive बन्धनस्य
bándhanasya
बन्धनयोः
bándhanayoḥ
बन्धनानाम्
bándhanānām
Locative बन्धने
bándhane
बन्धनयोः
bándhanayoḥ
बन्धनेषु
bándhaneṣu
Notes
  • ¹Vedic

Adjective[edit]

बन्धन (bándhana) stem

  1. binding, tying, fettering

Declension[edit]

Masculine a-stem declension of बन्धन (bándhana)
Singular Dual Plural
Nominative बन्धनः
bándhanaḥ
बन्धनौ / बन्धना¹
bándhanau / bándhanā¹
बन्धनाः / बन्धनासः¹
bándhanāḥ / bándhanāsaḥ¹
Vocative बन्धन
bándhana
बन्धनौ / बन्धना¹
bándhanau / bándhanā¹
बन्धनाः / बन्धनासः¹
bándhanāḥ / bándhanāsaḥ¹
Accusative बन्धनम्
bándhanam
बन्धनौ / बन्धना¹
bándhanau / bándhanā¹
बन्धनान्
bándhanān
Instrumental बन्धनेन
bándhanena
बन्धनाभ्याम्
bándhanābhyām
बन्धनैः / बन्धनेभिः¹
bándhanaiḥ / bándhanebhiḥ¹
Dative बन्धनाय
bándhanāya
बन्धनाभ्याम्
bándhanābhyām
बन्धनेभ्यः
bándhanebhyaḥ
Ablative बन्धनात्
bándhanāt
बन्धनाभ्याम्
bándhanābhyām
बन्धनेभ्यः
bándhanebhyaḥ
Genitive बन्धनस्य
bándhanasya
बन्धनयोः
bándhanayoḥ
बन्धनानाम्
bándhanānām
Locative बन्धने
bándhane
बन्धनयोः
bándhanayoḥ
बन्धनेषु
bándhaneṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of बन्धनी (bándhanī)
Singular Dual Plural
Nominative बन्धनी
bándhanī
बन्धन्यौ / बन्धनी¹
bándhanyau / bándhanī¹
बन्धन्यः / बन्धनीः¹
bándhanyaḥ / bándhanīḥ¹
Vocative बन्धनि
bándhani
बन्धन्यौ / बन्धनी¹
bándhanyau / bándhanī¹
बन्धन्यः / बन्धनीः¹
bándhanyaḥ / bándhanīḥ¹
Accusative बन्धनीम्
bándhanīm
बन्धन्यौ / बन्धनी¹
bándhanyau / bándhanī¹
बन्धनीः
bándhanīḥ
Instrumental बन्धन्या
bándhanyā
बन्धनीभ्याम्
bándhanībhyām
बन्धनीभिः
bándhanībhiḥ
Dative बन्धन्यै
bándhanyai
बन्धनीभ्याम्
bándhanībhyām
बन्धनीभ्यः
bándhanībhyaḥ
Ablative बन्धन्याः / बन्धन्यै²
bándhanyāḥ / bándhanyai²
बन्धनीभ्याम्
bándhanībhyām
बन्धनीभ्यः
bándhanībhyaḥ
Genitive बन्धन्याः / बन्धन्यै²
bándhanyāḥ / bándhanyai²
बन्धन्योः
bándhanyoḥ
बन्धनीनाम्
bándhanīnām
Locative बन्धन्याम्
bándhanyām
बन्धन्योः
bándhanyoḥ
बन्धनीषु
bándhanīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of बन्धन (bándhana)
Singular Dual Plural
Nominative बन्धनम्
bándhanam
बन्धने
bándhane
बन्धनानि / बन्धना¹
bándhanāni / bándhanā¹
Vocative बन्धन
bándhana
बन्धने
bándhane
बन्धनानि / बन्धना¹
bándhanāni / bándhanā¹
Accusative बन्धनम्
bándhanam
बन्धने
bándhane
बन्धनानि / बन्धना¹
bándhanāni / bándhanā¹
Instrumental बन्धनेन
bándhanena
बन्धनाभ्याम्
bándhanābhyām
बन्धनैः / बन्धनेभिः¹
bándhanaiḥ / bándhanebhiḥ¹
Dative बन्धनाय
bándhanāya
बन्धनाभ्याम्
bándhanābhyām
बन्धनेभ्यः
bándhanebhyaḥ
Ablative बन्धनात्
bándhanāt
बन्धनाभ्याम्
bándhanābhyām
बन्धनेभ्यः
bándhanebhyaḥ
Genitive बन्धनस्य
bándhanasya
बन्धनयोः
bándhanayoḥ
बन्धनानाम्
bándhanānām
Locative बन्धने
bándhane
बन्धनयोः
bándhanayoḥ
बन्धनेषु
bándhaneṣu
Notes
  • ¹Vedic

Descendants[edit]