बलिवर्द

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Pronunciation[edit]

Noun[edit]

बलिवर्द (balivarda) stemm

  1. Alternative form of बलीवर्द (balīvarda)

Declension[edit]

Masculine a-stem declension of बलिवर्द (balivarda)
Singular Dual Plural
Nominative बलिवर्दः
balivardaḥ
बलिवर्दौ / बलिवर्दा¹
balivardau / balivardā¹
बलिवर्दाः / बलिवर्दासः¹
balivardāḥ / balivardāsaḥ¹
Vocative बलिवर्द
balivarda
बलिवर्दौ / बलिवर्दा¹
balivardau / balivardā¹
बलिवर्दाः / बलिवर्दासः¹
balivardāḥ / balivardāsaḥ¹
Accusative बलिवर्दम्
balivardam
बलिवर्दौ / बलिवर्दा¹
balivardau / balivardā¹
बलिवर्दान्
balivardān
Instrumental बलिवर्देन
balivardena
बलिवर्दाभ्याम्
balivardābhyām
बलिवर्दैः / बलिवर्देभिः¹
balivardaiḥ / balivardebhiḥ¹
Dative बलिवर्दाय
balivardāya
बलिवर्दाभ्याम्
balivardābhyām
बलिवर्देभ्यः
balivardebhyaḥ
Ablative बलिवर्दात्
balivardāt
बलिवर्दाभ्याम्
balivardābhyām
बलिवर्देभ्यः
balivardebhyaḥ
Genitive बलिवर्दस्य
balivardasya
बलिवर्दयोः
balivardayoḥ
बलिवर्दानाम्
balivardānām
Locative बलिवर्दे
balivarde
बलिवर्दयोः
balivardayoḥ
बलिवर्देषु
balivardeṣu
Notes
  • ¹Vedic