बान्धव

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

Vṛddhi derivative of बन्धु (bándhu, relation).

Pronunciation[edit]

Noun[edit]

बान्धव (bāndhava) stemm or n

  1. kinsman, relative
    1. maternal cousin
  2. friend

Declension[edit]

Masculine a-stem declension of बान्धव (bāndhava)
Singular Dual Plural
Nominative बान्धवः
bāndhavaḥ
बान्धवौ / बान्धवा¹
bāndhavau / bāndhavā¹
बान्धवाः / बान्धवासः¹
bāndhavāḥ / bāndhavāsaḥ¹
Vocative बान्धव
bāndhava
बान्धवौ / बान्धवा¹
bāndhavau / bāndhavā¹
बान्धवाः / बान्धवासः¹
bāndhavāḥ / bāndhavāsaḥ¹
Accusative बान्धवम्
bāndhavam
बान्धवौ / बान्धवा¹
bāndhavau / bāndhavā¹
बान्धवान्
bāndhavān
Instrumental बान्धवेन
bāndhavena
बान्धवाभ्याम्
bāndhavābhyām
बान्धवैः / बान्धवेभिः¹
bāndhavaiḥ / bāndhavebhiḥ¹
Dative बान्धवाय
bāndhavāya
बान्धवाभ्याम्
bāndhavābhyām
बान्धवेभ्यः
bāndhavebhyaḥ
Ablative बान्धवात्
bāndhavāt
बान्धवाभ्याम्
bāndhavābhyām
बान्धवेभ्यः
bāndhavebhyaḥ
Genitive बान्धवस्य
bāndhavasya
बान्धवयोः
bāndhavayoḥ
बान्धवानाम्
bāndhavānām
Locative बान्धवे
bāndhave
बान्धवयोः
bāndhavayoḥ
बान्धवेषु
bāndhaveṣu
Notes
  • ¹Vedic
Neuter a-stem declension of बान्धव (bāndhava)
Singular Dual Plural
Nominative बान्धवम्
bāndhavam
बान्धवे
bāndhave
बान्धवानि / बान्धवा¹
bāndhavāni / bāndhavā¹
Vocative बान्धव
bāndhava
बान्धवे
bāndhave
बान्धवानि / बान्धवा¹
bāndhavāni / bāndhavā¹
Accusative बान्धवम्
bāndhavam
बान्धवे
bāndhave
बान्धवानि / बान्धवा¹
bāndhavāni / bāndhavā¹
Instrumental बान्धवेन
bāndhavena
बान्धवाभ्याम्
bāndhavābhyām
बान्धवैः / बान्धवेभिः¹
bāndhavaiḥ / bāndhavebhiḥ¹
Dative बान्धवाय
bāndhavāya
बान्धवाभ्याम्
bāndhavābhyām
बान्धवेभ्यः
bāndhavebhyaḥ
Ablative बान्धवात्
bāndhavāt
बान्धवाभ्याम्
bāndhavābhyām
बान्धवेभ्यः
bāndhavebhyaḥ
Genitive बान्धवस्य
bāndhavasya
बान्धवयोः
bāndhavayoḥ
बान्धवानाम्
bāndhavānām
Locative बान्धवे
bāndhave
बान्धवयोः
bāndhavayoḥ
बान्धवेषु
bāndhaveṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of बान्धवा (bāndhavā)
Singular Dual Plural
Nominative बान्धवा
bāndhavā
बान्धवे
bāndhave
बान्धवाः
bāndhavāḥ
Vocative बान्धवे
bāndhave
बान्धवे
bāndhave
बान्धवाः
bāndhavāḥ
Accusative बान्धवाम्
bāndhavām
बान्धवे
bāndhave
बान्धवाः
bāndhavāḥ
Instrumental बान्धवया / बान्धवा¹
bāndhavayā / bāndhavā¹
बान्धवाभ्याम्
bāndhavābhyām
बान्धवाभिः
bāndhavābhiḥ
Dative बान्धवायै
bāndhavāyai
बान्धवाभ्याम्
bāndhavābhyām
बान्धवाभ्यः
bāndhavābhyaḥ
Ablative बान्धवायाः / बान्धवायै²
bāndhavāyāḥ / bāndhavāyai²
बान्धवाभ्याम्
bāndhavābhyām
बान्धवाभ्यः
bāndhavābhyaḥ
Genitive बान्धवायाः / बान्धवायै²
bāndhavāyāḥ / bāndhavāyai²
बान्धवयोः
bāndhavayoḥ
बान्धवानाम्
bāndhavānām
Locative बान्धवायाम्
bāndhavāyām
बान्धवयोः
bāndhavayoḥ
बान्धवासु
bāndhavāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Feminine ī-stem declension of बान्धवी (bāndhavī)
Singular Dual Plural
Nominative बान्धवी
bāndhavī
बान्धव्यौ / बान्धवी¹
bāndhavyau / bāndhavī¹
बान्धव्यः / बान्धवीः¹
bāndhavyaḥ / bāndhavīḥ¹
Vocative बान्धवि
bāndhavi
बान्धव्यौ / बान्धवी¹
bāndhavyau / bāndhavī¹
बान्धव्यः / बान्धवीः¹
bāndhavyaḥ / bāndhavīḥ¹
Accusative बान्धवीम्
bāndhavīm
बान्धव्यौ / बान्धवी¹
bāndhavyau / bāndhavī¹
बान्धवीः
bāndhavīḥ
Instrumental बान्धव्या
bāndhavyā
बान्धवीभ्याम्
bāndhavībhyām
बान्धवीभिः
bāndhavībhiḥ
Dative बान्धव्यै
bāndhavyai
बान्धवीभ्याम्
bāndhavībhyām
बान्धवीभ्यः
bāndhavībhyaḥ
Ablative बान्धव्याः / बान्धव्यै²
bāndhavyāḥ / bāndhavyai²
बान्धवीभ्याम्
bāndhavībhyām
बान्धवीभ्यः
bāndhavībhyaḥ
Genitive बान्धव्याः / बान्धव्यै²
bāndhavyāḥ / bāndhavyai²
बान्धव्योः
bāndhavyoḥ
बान्धवीनाम्
bāndhavīnām
Locative बान्धव्याम्
bāndhavyām
बान्धव्योः
bāndhavyoḥ
बान्धवीषु
bāndhavīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas

Derived terms[edit]

Descendants[edit]

  • Pali: bandhava
  • Old Javanese: bāndhawa

Further reading[edit]

  • Hellwig, Oliver (2010-2024) “bāndhava”, in DCS - The Digital Corpus of Sanskrit, Berlin, Germany.